Rig-Veda 1.136.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     prá sú jyéṣṭhaṃ nicirā́bhyām bṛhán námo      prá sú jyéṣṭham = nicirā́bhyām } bṛhát námaḥ      M        ◡   —   ——   ◡◡——   ◡—   ◡—   (12)
b.     havyám matím bharatā mṝḷayádbhiyāṃ      havyám matím = bharatā+ mṛḷayádbhyām      M        ——   ◡—   ◡◡—   —◡—◡—   (12)
c.     svā́diṣṭham mṝḷayádbhiyām      svā́diṣṭham mṛḷayádbhyām      M        ———   —◡—◡—   (8)
d.     tā́ samrā́jā ghṛtā́sutī      tā́ samrā́jā ghṛtā́sutī+_      M        —   ———   ◡—◡—   (8)
e.     yajñé-yajña úpastutā      yajñé-yajñe?_ úpastutā      M        ———◡   ◡—◡—   (8)
f.     áthainoḥ kṣatráṃ ná kútaš canā́dhṛ́ṣe      átha enoḥ kṣatrám = ná kútaḥ } caná ādhṛ́ṣe-_      M        ◡——   ——   ◡   ◡—   ◡—◡—   (12)
g.     devatváṃ nū́ cid ādhṛ́ṣe      devatvám nū́-_+ cit ādhṛ́ṣe-_      M        ———   —   ◡   —◡—   (8)

Labels:M: genre M  
Aufrecht: prá sú jyéṣṭhaṃ nicirā́bhyām bṛhán námo havyám matím bharatā mṛḷayádbhyāṃ svā́diṣṭham mṛḷayádbhyām
tā́ samrā́jā ghṛtā́sutī yajñé yajña úpastutā
áthainoḥ kṣatráṃ ná kútaš canā́dhṛ́ṣe devatváṃ nū́ cid ādhṛ́ṣe
Pada-Pāṭha: pra | su | jyeṣṭham | ni-cirābhyām | bṛhat | namaḥ | havyam | matim | bharata | mṛḷayat-bhyām | svādiṣṭham | mṛḷayat-bhyām | tā | sam-rājā | ghṛtāsutī itighṛta-āsutī | yajñe--yajñe | upa-stutā | atha | enoḥ | kṣatram | na | kutaḥ | cana | ādhṛṣe | deva-tvam | nu | cit | ādhṛṣe
Van Nooten & Holland (2nd ed.): prá sú jyéṣṭhaṃ nicirā́=bhyām bṛhán námo havyám matím bharatā m<ṝ>ḷayádbh<i>yāṃ=
svā́=diṣṭham m<ṝ>ḷayádbh<i>yām
tā́=samrā́=jā ghṛtā́=sutī yajñé-yajña úpastutā
áthainoḥ kṣatráṃ ná kútaš canā́=dhṛ́ṣe devatváṃ nū́=cid ādhṛ́ṣe [buggy OCR; check source]
Griffith: BRING adoration ample and most excellent, hymn, offerings, to the watchful Twain, the bountiful, your sweetest to the bounteous Ones.
Sovrans adored with streams of oil and praised at every sacrifice.
Geldner: Bringet fein eure grösste hohe Huldigung den beiden aufmerksamen Göttern, Opfer und Gedicht den barmherzigen dar, das süsseste den barmherzigen! Sie sind die beiden Allkönige, die sich mit Schmalz stärken, in jedem Gottesdienst angesungen. Und ihre Herrschaft ist von keiner Seite anzutasten, ihre Göttlichkeit niemals anzutasten. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search