Rig-Veda 1.123.12

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ášvāvatīr gómatīr višvávārā      ášvāvatīḥ = gómatīḥ višvávārāḥ      M        ——◡—   —◡—   —◡——   (11)
b.     yátamānā rašmíbhiḥ sū́riyasya      yátamānāḥ = rašmíbhiḥ sū́ryasya      M        ◡◡——   —◡—   —◡—◡   (11)
c.     párā ca yánti púnar ā́ ca yanti      párā ca yánti = púnar ā́ } ca yanti      M        ◡—   ◡   —◡   ◡◡   —   ◡   —◡   (11)
d.     bhadrā́ nā́ma váhamānā uṣā́saḥ      bhadrā́ nā́ma = váhamānāḥ } uṣā́saḥ      M        ——   —◡   ◡◡—◡   ◡——   (11)

Labels:M: genre M  
Aufrecht: ášvāvatīr gómatīr višvávārā yátamānā rašmíbhiḥ sū́ryasya
párā ca yánti púnar ā́ ca yanti bhadrā́ nā́ma váhamānā uṣā́saḥ
Pada-Pāṭha: ašva-vatīḥ | go--matīḥ | višva-vārāḥ | yatamānāḥ | rašmi-bhiḥ | sūryasya | parā | ca | yanti | punaḥ | ā | ca | yanti | bhadrā | nāma | vahamānāḥ | uṣasaḥ
Van Nooten & Holland (2nd ed.): ášvāvatīr gómatīr višvávārā yátamānā rašmíbhiḥ sū́=r<i>yasya
párā ca yánti púnar ā́ ca yanti bhadrā́ nā́ma váhamānā uṣā́saḥ [buggy OCR; check source]
Griffith: Rich in kine, horses, and all goodly treasures, in constant operation with the sunbeams,
The Dawns depart and come again assuming their wonted forms that promise happy fortune.
Geldner: Rosse, Rinder bringend, allbegehrt, mit den Strahlen des Surya wetteifernd gehen und kommen die Morgenröten wieder, glückbringende Namen führend. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search