Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | sá vrā́dhato náhuṣo dáṃsujūtaḥ | sá vrā́dhataḥ = náhuṣaḥ dáṃsujūtaḥ | M | — —◡— ◡◡— —◡—— | (11) |
b. | šárdhastaro naráāṃ gūrtášravāḥ | šárdhastaraḥ = narā́m gūrtášravāḥ | Mh | ——◡— ◡◡— ——◡— | (11) |
c. | vísṛṣṭarātir yāti bāḷhasṛ́tvā | vísṛṣṭarātiḥ = yāti bāḷhasṛ́tvā | M | ◡—◡—— —◡ —◡—— | (11) |
d. | víšvāsu pṛtsú sádam íc chaaraḥ | víšvāsu pṛtsú = sádam ít } šū́raḥ | M | ——◡ —◡ ◡◡ — ◡◡— | (11) |
Labels: | M: genre M h: 11=4+7, HLX|| |
Aufrecht: | sá vrā́dhato náhuṣo dáṃsujūtaḥ šárdhastaro narā́ṃ gūrtášravāḥ vísṛṣṭarātir yāti bāḷhasṛ́tvā víšvāsu pṛtsú sádam íc chū́raḥ |
Pada-Pāṭha: | saḥ | vrādhataḥ | nahuṣaḥ | dam-sujūtaḥ | šardhaḥ-taraḥ | narām | gūrta-šravāḥ | visṛṣṭa-rātiḥ | yāti | bāḷha-sṛtvā | višvāsu | pṛt-su | sadam | it | šūraḥ |
Van Nooten & Holland (2nd ed.): | sá vrā́=dhato náhuṣo dáṃsujūtaḥ šárdhastaro naráaṃ gūrtášravāḥ vísṛṣṭarātir yāti bāḷhasṛ́tvā víšvāsu pṛtsú sádam íc chū́=raḥ [buggy OCR; check source] |
Griffith: | That man, most puissant, wondrously urged onward, famed among heroes, liberal in giving, Moveth a warrior, evermore undaunted in all encounters even with the mighty. |
Geldner: | Dieser........ ist stärker noch als der mächtige Nahus; sein Ruhm wird von den Männern gepriesen. Gaben austeilend geht er festen Ganges, in allen Kämpfen immerdar ein Held. [Google Translate] |
previous stanza | next stanza | back to results | new search