Rig-Veda 1.116.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tisráḥ kṣápas trír áhātivrájadbhir      tisráḥ kṣápaḥ = tríḥ áhā ativrájadbhiḥ      M        ——   ◡—   ◡   ◡——◡——   (11)
b.     nā́satyā bhujyúm ūhathuḥ pataṃgáiḥ      nā́satyā bhujyúm = ūhathuḥ } pataṃgáiḥ      M        ———   —◡   —◡—   ◡——   (11)
c.     samudrásya dhánvan ārdrásya pāré      samudrásya = dhánvan ārdrásya pāré-_      M        ◡——◡   —◡   ——◡   ——   (11)
d.     tribhī́ ráthaiḥ šatápadbhiḥ ṣáḷašvaiḥ      tribhíḥ ráthaiḥ = šatápadbhiḥ } ṣáḷašvaiḥ      M        ◡—   ◡—   ◡◡——   ◡——   (11)

Labels:M: genre M  
Aufrecht: tisráḥ kṣápas trír áhātivrájadbhir nā́satyā bhujyúm ūhathuḥ pataṃgáiḥ
samudrásya dhánvann ārdrásya pāré tribhī́ ráthaiḥ šatápadbhiḥ ṣáḷašvaiḥ
Pada-Pāṭha: tisraḥ | kṣapaḥ | triḥ | ahā | ativrajat-bhiḥ | nāsatyā | bhujyum | ūhathuḥ | pataňgaiḥ | samudrasya | dhanvan | ārdrasya | pāre | tri-bhiḥ | rathaiḥ | šatapat-bhiḥ | ṣaṭ-ašvaiḥ
Van Nooten & Holland (2nd ed.): tisráḥ kṣápas trír áhātivrájadbhir nā́satyā bhujyúm ūhathuḥ pataṃgáiḥ
samudrásya dhánvan ārdrásya pāṛ́ tribhī́ ráthaiḥ šatápadbhiḥ ṣáḷašvaiḥ [buggy OCR; check source]
Griffith: Bhujyu ye bore with winged things, Nasatyas, which for three nights, three days full swiftly travelled,
To the sea's farther shore, the strand of ocean, in three cars, hundred-footed, with six horses.
Geldner: Mit den über drei Nächte, über drei Tage ausdauernden Vögeln entführtet ihr Nasatya's den Bhujyu an den Strand des Meeres, an das Ufer des Nasses, mit drei hundertfüssigen, sechsrossigen Wagen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search