Rig-Veda 1.095.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     urú te jráyaḥ pári eti budhnáṃ      urú te-_ jráyaḥ = pári eti budhnám      M        ◡◡   —   ◡—   ◡◡   —◡   ——   (11)
b.     virócamānam mahiṣásya dhā́ma      virócamānam = mahiṣásya dhā́ma      M        ◡—◡——   ◡◡—◡   —◡   (11)
c.     víšvebhir agne sváyašobhir iddhó      víšvebhiḥ agne-_ = sváyašobhiḥ iddháḥ      M        ——◡   ——   ◡◡—◡   ——   (11)
d.     ádabdhebhiḥ pāyúbhiḥ pāhi asmā́n      ádabdhebhiḥ = pāyúbhiḥ pāhi asmā́n      M        ◡———   —◡—   —◡   ——   (11)

Labels:M: genre M  
Aufrecht: urú te jráyaḥ páry eti budhnáṃ virócamānam mahiṣásya dhā́ma
víšvebhir agne sváyašobhir iddhó 'dabdhebhiḥ pāyúbhiḥ pāhy asmā́n
Pada-Pāṭha: uru | te | jrayaḥ | pari | eti | budhnam | vi-rocamānam | mahiṣasya | dhāma | višvebhiḥ | agne | svayašaḥ-bhiḥ | iddhaḥ | adabdhebhiḥ | pāyu-bhiḥ | pāhi | asmān
Van Nooten & Holland (2nd ed.): uṛ́ te jráyaḥ pár<i> eti budhnáṃ virócamānam mahiṣásya dhā́=ma
víšvebhir agne sváyašobhir iddhó <á>dabdhebhiḥ pāyúbhiḥ pāh<i> asmā́=n [buggy OCR; check source]
Griffith: Wide through the firmament spreads forth triumphant the far-resplendent strength of thee the Mighty.
Kindled by us do thou preserve us, Agni, with all thy self-bright undiminished succours.
Geldner: Dein weiter Lauf umkreist die Unterlage, den strahlenden Ursprungsort des Büffels. Agni, schütze uns entflammt mit allen deinen unbeirrten selbstherrlichen Schutzgeistern! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search