Rig-Veda 1.095.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ká imáṃ vo niṇiyám ā́ ciketa      káḥ imám vaḥ = niṇyám ā́ } ciketa      M        ◡   ◡—   —   ◡◡◡   —   ◡—◡   (11)
b.     vatsó mātṝ́r janayata svadhā́bhiḥ      vatsáḥ mātṝ́ḥ = janayata } svadhā́bhiḥ      M        ——   ——   ◡◡◡—   ◡——   (11)
c.     bahvīnā́ṃ gárbho apásām upásthān      bahvīnā́m gárbhaḥ = apásām } upásthāt      M        ———   —◡   ◡◡—   ◡——   (11)
d.     mahā́n kavír níš carati svadhā́vān      mahā́n kavíḥ = níḥ carati } svadhā́vān      M        ◡—   ◡—   —   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: ká imáṃ vo niṇyám ā́ ciketa vatsó mātṝ́r janayata svadhā́bhiḥ
bahvīnā́ṃ gárbho apásām upásthān mahā́n kavír níš carati svadhā́vān
Pada-Pāṭha: kaḥ | imam | vaḥ | niṇyam | ā | ciketa | vatsaḥ | mātṝḥ | janayata | sva-dhābhiḥ | bahvīnām | garbhaḥ | apasām | upa-sthāt | mahān | kaviḥ | niḥ | carati | svadhāvān
Van Nooten & Holland (2nd ed.): ká imáṃ vo niṇ<i>yám ā́ ciketa vatsó mātṝ́r janayata svadhā́=bhiḥ
bahvīnā́ṃ gárbho apásām upásthān mahā́n kavír níš carati svadhā́vān [buggy OCR; check source]
Griffith: Who of you knows this secret One? The Infant by his own nature hath brought forth his Mothers.
The germ of many, from the waters' bosom he goes forth, wise and great, of Godlike nature.
Geldner: Wer von euch hat diesen Verborgenen erkannt? Das Kalb erzeugte nach eigenem Ermessen seine Mütter. Als ihr Spross geht der grosse Seher aus dem Schosse der vielen Tätigen, eigenem Triebe folgend, hervor. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search