Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | tuváṃ jāmír jánānaām | tvám jāmíḥ jánānām | M | ◡— —— ◡—◡— | (8) |
b. | ágne mitró asi priyáḥ | ágne-_ mitráḥ asi priyáḥ | M | —— —◡ ◡— ◡— | (8) |
c. | sákhā sákhibhya ī́ḍiyaḥ | sákhā sákhibhyaḥ ī́ḍyaḥ | M | ◡— ◡—◡ —◡— | (8) |
Labels: | M: genre M |
Aufrecht: | tváṃ jāmír jánānām ágne mitró asi priyáḥ sákhā sákhibhya ī́ḍyaḥ |
Pada-Pāṭha: | tvam | jāmiḥ | janānām | agne | mitraḥ | asi | priyaḥ | sakhā | sakhi-bhyaḥ | īḍyaḥ |
Van Nooten & Holland (2nd ed.): | t<u>váṃ jāmír jánānaām ágne mitró asi priyáḥ sákhā sákhibhya ī́=ḍ<i>yaḥ [buggy OCR; check source] |
Griffith: | The kinsman, Agni, of mankind, their well beloved Friend art thou, A Friend whom friends may supplicate. |
Geldner: | Du bist der Verwandte der Menschen, Agni, ihr lieber Verbündeter, ein Freund für die Freunde anzurufen. [Google Translate] |
previous stanza | next stanza | back to results | new search