Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | abudhné rā́jā váruṇo vánasya | abudhné?_ rā́jā = váruṇaḥ } vánasya | P | ◡—— —— ◡◡— ◡—◡ | (11) |
b. | ūrdhváṃ stū́paṃ dadate pūtádakṣaḥ | ūrdhvám stū́pam = dadate?_ pūtádakṣaḥ | P | —— —— ◡◡— —◡—— | (11) |
c. | nīcī́nā sthur upári budhná eṣām | nīcī́nāḥ sthuḥ = upári budhnáḥ eṣām | P | ——— ◡ ◡◡◡ —◡ —— | (11) |
d. | asmé antár níhitāḥ ketávaḥ syuḥ | asmé?_ antár = níhitāḥ ketávaḥ syuḥ | P | —◡ —— ◡◡— —◡— — | (11) |
Labels: | P: popular |
Aufrecht: | abudhné rā́jā váruṇo vánasyordhváṃ stū́paṃ dadate pūtádakṣaḥ nīcī́nā sthur upári budhná eṣām asmé antár níhitāḥ ketávaḥ syuḥ |
Pada-Pāṭha: | abudhne | rājā | varuṇaḥ | vanasya | ūrdhvam | stūpam | dṛte | pūta-dakṣaḥ | nīcīnāḥ | sthuḥ | upari | budhnaḥ | eṣām | asme iti | antaḥ | ni-hitāḥ | ketavaḥ | syuritisyuḥ |
Van Nooten & Holland (2nd ed.): | abudhné rā́=jā váruṇo vánasy<a> <ū>rdhváṃ stū́=paṃ dadate pūtádakṣaḥ nīcī́nā sthur upári budhná eṣām asmé antár níhitāḥ ketávaḥ syuḥ [buggy OCR; check source] |
Griffith: | Varuna, King, of hallowed might, sustaineth erect the Tree's stem in the baseless region. Its rays, whose root is high above, stream downward. Deep may they sink within us, and be hidden. |
Geldner: | Im bodenlosen Raum hält König Varuna von lauter Willenskraft die Krone des Baumes oben fest. Nach unten senken sie sich, oben ist ihre Wurzel. In uns mögen die Strahlen befestigt sein. [Google Translate] |
previous stanza | next stanza | back to results | new search