Rig-Veda 1.024.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     abudhné rā́jā váruṇo vánasya      abudhné?_ rā́jā = váruṇaḥ } vánasya      P        ◡——   ——   ◡◡—   ◡—◡   (11)
b.     ūrdhváṃ stū́paṃ dadate pūtádakṣaḥ      ūrdhvám stū́pam = dadate?_ pūtádakṣaḥ      P        ——   ——   ◡◡—   —◡——   (11)
c.     nīcī́nā sthur upári budhná eṣām      nīcī́nāḥ sthuḥ = upári budhnáḥ eṣām      P        ———   ◡   ◡◡◡   —◡   ——   (11)
d.     asmé antár níhitāḥ ketávaḥ syuḥ      asmé?_ antár = níhitāḥ ketávaḥ syuḥ      P        —◡   ——   ◡◡—   —◡—   —   (11)

Labels:P: popular  
Aufrecht: abudhné rā́jā váruṇo vánasyordhváṃ stū́paṃ dadate pūtádakṣaḥ
nīcī́nā sthur upári budhná eṣām asmé antár níhitāḥ ketávaḥ syuḥ
Pada-Pāṭha: abudhne | rājā | varuṇaḥ | vanasya | ūrdhvam | stūpam | dṛte | pūta-dakṣaḥ | nīcīnāḥ | sthuḥ | upari | budhnaḥ | eṣām | asme iti | antaḥ | ni-hitāḥ | ketavaḥ | syuritisyuḥ
Van Nooten & Holland (2nd ed.): abudhné rā́=jā váruṇo vánasy<a> <ū>rdhváṃ stū́=paṃ dadate pūtádakṣaḥ
nīcī́nā sthur upári budhná eṣām asmé antár níhitāḥ ketávaḥ syuḥ [buggy OCR; check source]
Griffith: Varuna, King, of hallowed might, sustaineth erect the Tree's stem in the baseless region.
Its rays, whose root is high above, stream downward. Deep may they sink within us, and be hidden.
Geldner: Im bodenlosen Raum hält König Varuna von lauter Willenskraft die Krone des Baumes oben fest. Nach unten senken sie sich, oben ist ihre Wurzel. In uns mögen die Strahlen befestigt sein. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search