Rig-Veda 1.023.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     váruṇaḥ prāvitā́ bhuvan      váruṇaḥ prāvitā́ bhuvat      MO        ◡◡—   —◡—   ◡—   (8)
b.     mitró víšvābhir ūtíbhiḥ      mitráḥ víšvābhiḥ ūtíbhiḥ      MO        ——   ——◡   —◡—   (8)
c.     káratāṃ naḥ surā́dhasaḥ      káratām naḥ surā́dhasaḥ      MO        ◡◡—   —   ◡—◡—   (8)

Labels:M: genre M   O: Oldenberg's gāyatrī corpus  
Aufrecht: váruṇaḥ prāvitā́ bhuvan mitró víšvābhir ūtíbhiḥ
káratāṃ naḥ surā́dhasaḥ
Pada-Pāṭha: varuṇaḥ | pra-avitā | bhuvat | mitraḥ | višvābhiḥ | ūti-bhiḥ | karatām | naḥ | su-rādhasaḥ
Van Nooten & Holland (2nd ed.): váruṇaḥ prāvitā́ bhuvan mitró víšvābhir ūtíbhiḥ
káratāṃ naḥ surā́dhasaḥ [buggy OCR; check source]
Griffith: Let Varuna be our chief defence, let Mitra guard us with all aids
Both make us rich exceedingly.
Geldner: Varuna, Mitra mit all ihren Hilfen mögen Helfer sein. Sie sollen uns reichbelohnt machen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search