Rig-Veda 1.017.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índraḥ sahasradā́vnaāṃ      índraḥ sahasradā́vnām      MO        ——   ◡—◡—◡—   (8)
b.     váruṇaḥ šáṃsiyānaām      váruṇaḥ šáṃsyānām      MO        ◡◡—   —◡—◡—   (8)
c.     krátur bhavati ukthíyaḥ      krátuḥ bhavati ukthyàḥ      MO        ◡—   ◡◡◡   —◡—   (8)

Labels:M: genre M   O: Oldenberg's gāyatrī corpus  
Aufrecht: índraḥ sahasradā́vnāṃ váruṇaḥ šáṃsyānām
krátur bhavaty ukthya |ḥ
Pada-Pāṭha: indraḥ | sahasra-dāvnām | varuṇaḥ | šaṃsyānām | kratuḥ | bhavati | ukthyaḥ
Van Nooten & Holland (2nd ed.): índraḥ sahasradā́=vnaāṃ váruṇaḥ šáṃs<i>yānaām
krátur bhavat<i> ukth<í>yaḥ [buggy OCR; check source]
Griffith: Indra and Varuna, among givers of thousands, meet for praise,
Are Powers who merit highest laud.
Geldner: Indra, Varuna sind der preisliche Rat der rühmlichen Tausendschenker. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search