Results for garbh    |    click line for details    |    new search


01.006.04b    8    púnar garbhatvám eriré
01.030.04b    8    kapóta iva garbhadhím
01.065.04b    10    ṛtásya yónā gárbhe sújātam     [5]
01.070.03a    10    gárbho yó apā́ṃ gárbho vánānāṃ     [5]
01.070.03b    10    gárbhaš ca sthātā́ṃ gárbhaš caráthām     [5]
01.095.02a    11    dášemáṃ tváṣṭur janayanta gárbham
01.095.04c    11    bahvīnā́ṃ gárbho apásām upásthān
01.101.01b    12    yáḥ kṛṣṇágarbhā niráhann ṛjíšvanā
01.130.03b    12    véer ná gárbham párivītam ášmani
01.146.05d    12    gárbhebhiyo maghávā višvádaršataḥ
01.148.05b    11    gárbhe sántaṃ reṣaṇā́ reṣáyanti
01.152.03c    11    gárbho bhārám bharati ā́ cid asya
01.156.03b    12    ṛtásya gárbhaṃ janúṣā pipartana
01.157.05a    11    yuváṃ ha gárbhaṃ jágatīṣu dhattho
01.164.08c    11    sā́ bībhatsúr gárbharasā níviddhā
01.164.09b    11    átiṣṭhad gárbho vṛjanī́ṣu antáḥ
01.164.33d    11    átrā pitā́ duhitúr gárbham ā́dhāt
01.164.36a    11    saptā́rdhagarbhā́ bhúvanasya réto
01.164.52b    11    apā́ṃ gárbhaṃ daršatám óṣadhīnām
01.173.03b    11    bhárad gárbham ā́ šarádaḥ pṛthivyā́ḥ
01.185.02b    11    padvántaṃ gárbham apádī dadhāte
02.001.14d    12    tuváṃ gárbho vīrúdhāṃ jajñiṣe šúciḥ
02.010.03b    11    bhúvad agníḥ purupéšāsu gárbhaḥ
02.018.02c    11    anyásyā gárbham anyá ū jananta
02.035.13a    11    sá īṃ vṛ́ṣā janayat tā́su gárbhaṃ
03.001.06d    11    ékaṃ gárbhaṃ dadhire saptá vā́ṇīḥ
03.001.10a    11    pitúš ca gárbhaṃ janitúš ca babhre
03.001.12d    11    apā́ṃ gárbho nṛ́tamo yahvó agníḥ
03.001.13a    11    apā́ṃ gárbhaṃ daršatám óṣadhīnāṃ
03.002.10d    12    gárbham eṣú bhúvaneṣu dīdharat
03.005.03b    11    apā́ṃ gárbho mitrá ṛténa sā́dhan
03.027.09b    8    bhūtā́nāṃ gárbham ā́ dadhe
03.029.02b    11    gárbha iva súdhito garbhíṇīṣu
03.029.11a    12    tánūnápād ucyate gárbha āsuró
03.031.02b    11    cakā́ra gárbhaṃ sanitúr nidhā́nam
03.031.03c    11    mahā́n gárbho máhi ā́ jātám eṣām
03.031.07b    11    ásūdayat sukṛ́te gárbham ádriḥ
03.046.05b    11    gárbhaṃ ná mātā́ bibhṛtás tuvāyā́
03.057.03b    11    namasyántīr jānate gárbham asmin
04.007.09c    11    yád ápravītā dádhate ha gárbhaṃ
04.019.05a    11    abhí prá dadrur jánayo ná gárbhaṃ
04.027.01a    11    gárbhe nú sánn ánu eṣām avedam
05.002.02c    11    pūrvī́r hí gárbhaḥ šarádo vavárdha
05.041.10a    11    vṛ́ṣṇo astoṣi bhūmiyásya gárbhaṃ
05.044.05b    12    vayākínaṃ cittágarbhāsu susváruḥ
05.045.03a    11    asmā́ ukthā́ya párvatasya gárbho
05.047.04b    11    dáša gárbhaṃ caráse dhāpayante
05.058.07b    11    bhárteva gárbhaṃ suvám íc chávo dhuḥ
05.078.07c    8    evā́ te gárbha ejatu     [E2]
05.083.01d    11    réto dadhāti óṣadhīṣu gárbham
05.083.07a    11    abhí kranda stanáya gárbham ā́ dhā
06.015.01d    11    jiyók cid atti gárbho yád ácyutam
06.016.35a    8    gárbhe mātúḥ pitúṣ pitā́
06.047.28b    11    mitrásya gárbho váruṇasya nā́bhiḥ
06.048.05b    8    gárbham ṛtásya píprati
06.052.16c    11    íḷām anyó janáyad gárbham anyáḥ
06.066.03d    11    sá' ít pṛ́šniḥ subhúve gárbham ā́dhāt
06.067.04b    11    ṛtā́ yád gárbham áditir bháradhyai
07.004.05c    11    tám óṣadhīš ca vanínaš ca gárbham
07.009.03d    11    apā́ṃ gárbhaḥ prasúva ā́ viveša
07.101.01c    11    sá vatsáṃ kṛṇván gárbham óṣadhīnāṃ
07.102.02a    8    gárbham óṣadhīnaāṃ
08.006.20b    8    āsā́ gárbham ácakriran
08.012.11a    8    gárbho yajñásya devayúḥ
08.043.09c    8    gárbhe sáñ jāyase púnaḥ
08.083.08c    8    mātúr gárbhe bharāmahe
09.019.05b    8    punānó gárbham ādádhat
09.068.05b    12    ṛtásya gárbho níhito yamā́ paráḥ
09.074.05c    12    dádhāti gárbham áditer upástha ā́
09.077.04c    12    inásya yáḥ sádane gárbham ādadhé
09.082.04b    12    pájrāyā garbha šṛṇuhí brávīmi te
09.083.03d    12    nṛcákṣasaḥ pitáro gárbham ā́ dadhuḥ
09.097.41b    11    apā́ṃ yád gárbho ávṛṇīta devā́n
09.102.06a    8    yám ī gárbham ṛtāvṛ́dho
10.001.02a    11    sá jātó gárbho asi ródasīyor
10.008.02a    11    mumóda gárbho vṛṣabháḥ kakúdmān
10.010.05a    11    gárbhe nú nau janitā́ dámpatī kar
10.021.08e    8    gárbhaṃ dadhāsi jāmíṣu
10.027.14b    11    tastháu mātā́ víṣito atti gárbhaḥ
10.027.16c    11    gárbham mātā́ súdhitaṃ vakṣáṇāsu
10.030.08b    11    gárbho yó vaḥ sindhavo mádhva útsaḥ
10.045.06a    11    víšvasya ketúr bhúvanasya gárbha
10.046.05c    10    náyanto gárbhaṃ vanā́ṃ dhíyaṃ dhur     [5]
10.053.11a    12    gárbhe yóṣām ádadhur vatsám āsáni
10.068.07c    11    āṇḍéva bhittvā́ šakunásya gárbham
10.073.02d    11    dhvāntā́t prapitvā́d úd aranta gárbhāḥ
10.079.04b    11    jā́yamāno mātárā gárbho atti
10.082.05c    11    káṃ svid gárbham prathamáṃ dadhra ā́po
10.082.06a    11    tám íd gárbham prathamáṃ dadhra ā́po
10.091.06a    12    tám óṣadhīr dadhire gárbham ṛtvíyaṃ
10.121.01a    11    hiraṇyagarbháḥ sám avartatā́gre
10.121.07b    11    gárbhaṃ dádhānā janáyantīr agním
10.123.01a    11    ayáṃ venáš codayat pṛ́šnigarbhā
10.162.01c    7    ámīvā yás te gárbhaṃ     [E3a]
10.162.02a    7    yás te gárbham ámīvā     [E3a]
10.168.04a    11    ātmā́ devā́nām bhúvanasya gárbho
10.177.02b    11    tā́ṃ gandharvó avadad gárbhe antáḥ
10.183.03a    11    aháṃ gárbham adadhām óṣadhīṣu
10.184.01d    8    dhātā́ gárbhaṃ dadhātu te     [E3a]
10.184.02a    8    gárbhaṃ dhehi sinīvāli     [E3a]
10.184.02b    8    gárbhaṃ dhehi sarasvati     [E3a]
10.184.02c    8    gárbhaṃ te ašvínau devā́v     [E3a]
10.184.03c    8    táṃ te gárbhaṃ havāmahe     [E3a]

103 lines (all unique) contain at least one garbh   |   new search