Rig-Veda 10.167.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sómasya rā́jño váruṇasya dhármaṇi      sómasya rā́jñaḥ = váruṇasya dhármaṇi      P        ——◡   ——   ◡◡—◡   —◡◡   (12)
b.     bṛ́haspáter ánumatyā u šármaṇi      bṛ́haspáteḥ = ánumatyāḥ } u+_ šármaṇi      P        ◡—◡—   ◡◡—◡   ◡   —◡◡   (12)
c.     távāhám adyá maghavann úpastutau      táva ahám adyá = maghavan } úpastutau      P        ◡—◡   —◡   ◡◡—   ◡—◡—   (12)
d.     dhā́tar vídhātaḥ kalášām̆ abhakṣayam      dhā́tar vídhātar = kalášān } abhakṣayam      P        ——   ◡——   ◡◡—   ◡—◡—   (12)

Labels:P: popular  
Aufrecht: sómasya rā́jño váruṇasya dhármaṇi bṛ́haspáter ánumatyā u šármaṇi
távāhám adyá maghavann úpastutau dhā́tar vídhātaḥ kalášām̆ abhakṣayam
Pada-Pāṭha: somasya | rājñaḥ | varuṇasya | dharmaṇi | bṛhaspateḥ | anu-matyāḥ | oṃ iti | šarmaṇi | tava | aham | adya | magha-van | upa-stutau | dhātaḥ | vi-dhātariti vi-dhātaḥ | kalašān | abhakṣayam
Van Nooten & Holland (2nd ed.): sómasya rā́jño váruṇasya dhármaṇi bṛ́haspáter ánumatyā u šármaṇi
távāhám adyá maghavann úpastutau dhā́tar vídhātaḥ kalášām̆ abhakṣayam [buggy OCR; check source]
Griffith: By royal Soma's and by Varuna's decree, under Brhaspati's and Anumati's guard,
This day by thine authority, O Maghavan, Maker, Disposer thou! have I enjoyed the jars.
Geldner: " Nach der Bestimmung des Königs Soma und Varuna, unter der Hut des Brihaspati und der Anumati, bei deinem Lobpreis, du Gabenreicher, du Schöpfer und Lenker, habe ich heute aus den Bechern getrunken." [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search