Rig-Veda 10.132.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tā́ vām mitrāvaruṇā dhārayátkṣitī      tā́ vām mitrā =varuṇā dhārayátkṣitī+_      MU        —   —   ——◡◡—   —◡—◡—   (12)
b.     suṣumnā́ iṣitatvátā yajāmasi      suṣumnā́ iṣitatvátā } yajāmasi      MU        ◡—◡   ◡◡—◡—   ◡—◡◡   (12)
c.     yuvóḥ krāṇā́ya sakhiyáir      yuvóḥ krāṇā́ya sakhyáiḥ      MU        ◡—   ——◡   ◡◡—   (8)
d.     abhí ṣiyāma rakṣásaḥ      abhí syāma rakṣásaḥ      MU        ◡◡   ◡—◡   —◡—   (8)

Labels:M: genre M   U: uneven lyric  
Aufrecht: tā́ vām mitrāvaruṇā dhārayátkṣitī suṣumnéṣitatvátā yajāmasi
yuvóḥ krāṇā́ya sakhyáir abhí ṣyāma rakṣásaḥ
Pada-Pāṭha: tā | vām | mitrāvaruṇā | dhārayatkṣitī itidhārayat-kṣitī | su-sumnā | iṣitatvatā | yajāmasi | yuvoḥ | krāṇāya | sakhyaiḥ | abhi | syāma | rakṣasaḥ
Van Nooten & Holland (2nd ed.): tā́=vām mitrāvaruṇā dhārayátkṣitī suṣumn<ā́=> <i>ṣitatvátā yajāmasi
yuvóḥ krāṇā́ya sakh<i>yáir abhí ṣ<i>yāma rakṣásaḥ [buggy OCR; check source]
Griffith: As such we honour you, Mitra and Varuna, with hasty zeal, most blest, you who sustain the folk.
So may we, through your friendship for the worshipper, subdue the fiends.
Geldner: Euch beide, Mitra und Varuna, die Völkererhalter, die gnadenreichen, verehren wir, weil wir dazu beauftragt sind. Durch eure Freundschaftsdienste möchten wir für den Mitwirkenden die Unholde bemeistern. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search