Rig-Veda 10.125.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     aháṃ rudrébhir vásubhiš carāmi      ahám rudrébhiḥ = vásubhiḥ } carāmi      P        ◡—   ———   ◡◡—   ◡—◡   (11)
b.     ahám ādityáir utá višvádevaiḥ      ahám ādityáiḥ = utá višvádevaiḥ      P        ◡◡   ———   ◡◡   —◡——   (11)
c.     ahám mitrā́váruṇobhā́ bibharmi      ahám mitrā́ =váruṇā ubhā́ } bibharmi      P        ◡—   ——◡◡——   ◡—◡   (11)
d.     ahám indrāgnī́ ahám ašvínobhā́      ahám indrāgnī́+_ = ahám ašvínā ubhā́      P        ◡◡   ——◡   ◡◡   —◡——   (11)

Labels:P: popular  
Aufrecht: aháṃ rudrébhir vásubhiš carāmy ahám ādityáir utá višvádevaiḥ
ahám mitrā́váruṇobhā́ bibharmy ahám indrāgnī́ ahám ašvínobhā́
Pada-Pāṭha: aham | rudrebhiḥ | vasu-bhiḥ | carāmi | aham | ādityaiḥ | uta | višva-devaiḥ | aham | mitrāvaruṇā | ubhā | bibharmi | aham | indrāgnī iti | aham | ašvinā | ubhā
Van Nooten & Holland (2nd ed.): aháṃ rudṛ́bhir vásubhiš carām<i> ahám ādityáir utá višvádevaiḥ
ahám mitrā́=váruṇobhā́=bibharm<i> ahám indrāgnī́=ahám ašvínobhā́= [buggy OCR; check source]
Griffith: I TRAVEL with the Rudras and the Vasus, with the Adityas and All-Gods I wander.
I hold aloft both Varuna and Mitra, Indra and Agni, and the Pair of Asvins.
Geldner: " Ich ziehe mit den Rudra' s, mit den Vasu' s, ich mit den Aditya's und den Allgöttern. Ich trage beide, Mitra und Varuna, ich Indra und Agni, ich die beiden Asvin." [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search