Rig-Veda 10.124.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     kavíḥ kavitvā́ diví rūpám ā́sajad      kavíḥ kavitvā́ = diví rūpám ā́ asajat      M        ◡—   ◡——   ◡◡   —◡   —◡—   (12)
b.     áprabhūtī váruṇo nír apáḥ sṛjat      áprabhūtī?_ = váruṇaḥ níḥ } apáḥ sṛjat      M        —◡——   ◡◡—   ◡   ◡—   ◡—   (12)
c.     kṣémaṃ kṛṇvānā́ jánayo ná síndhavas      kṣémam kṛṇvānā́ḥ = jánayaḥ } ná+_ síndhavaḥ      M        ——   ———   ◡◡—   ◡   —◡—   (12)
d.     tā́ asya várṇaṃ šúcayo bharibhrati      tā́ḥ asya várṇam = šúcayaḥ } bharibhrati      M        ◡   —◡   ——   ◡◡—   ◡—◡◡   (12)

Labels:M: genre M  
Aufrecht: kavíḥ kavitvā́ diví rūpám ā́sajad áprabhūtī váruṇo nír apáḥ sṛjat
kṣémaṃ kṛṇvānā́ jánayo ná síndhavas tā́ asya várṇaṃ šúcayo bharibhrati
Pada-Pāṭha: kaviḥ | kavi-tvā | divi | rūpam | ā | asajat | apra-bhūtī | varuṇaḥ | niḥ | apaḥ | sṛjat | kṣemam | kṛṇvānāḥ | janayaḥ | na | sindhavaḥ | tāḥ | asya | varṇam | šucayaḥ | bharibhrati
Van Nooten & Holland (2nd ed.): kavíḥ kavitvā́ diví rūpám ā́sajad áprabhūtī váruṇo nír apáḥ sṛjat
kṣémaṃ kṛṇvānā́ jánayo ná síndhavas tā́ asya várṇaṃ šúcayo bharibhrati [buggy OCR; check source]
Griffith: The Sage hath fixed his form by wisdom in the heavens: Varuna with no violence let the waters flow.
Like women-folk, the floods that bring prosperity have eau lit his hue and colour as they gleamed and shone.
Geldner: Der Seher heftete mit Sehergabe die Farbe an den Himmel. Varuna liess die Gewässer frei, da er keine Macht mehr besass. Wie seine Frauen machen sich's die Flüsse behaglich; die Reinen wogen seine Farbe hin und her. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search