Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | kavíḥ kavitvā́ diví rūpám ā́sajad | kavíḥ kavitvā́ = diví rūpám ā́ asajat | M | ◡— ◡—— ◡◡ —◡ —◡— | (12) |
b. | áprabhūtī váruṇo nír apáḥ sṛjat | áprabhūtī?_ = váruṇaḥ níḥ } apáḥ sṛjat | M | —◡—— ◡◡— ◡ ◡— ◡— | (12) |
c. | kṣémaṃ kṛṇvānā́ jánayo ná síndhavas | kṣémam kṛṇvānā́ḥ = jánayaḥ } ná+_ síndhavaḥ | M | —— ——— ◡◡— ◡ —◡— | (12) |
d. | tā́ asya várṇaṃ šúcayo bharibhrati | tā́ḥ asya várṇam = šúcayaḥ } bharibhrati | M | ◡ —◡ —— ◡◡— ◡—◡◡ | (12) |
Labels: | M: genre M |
Aufrecht: | kavíḥ kavitvā́ diví rūpám ā́sajad áprabhūtī váruṇo nír apáḥ sṛjat kṣémaṃ kṛṇvānā́ jánayo ná síndhavas tā́ asya várṇaṃ šúcayo bharibhrati |
Pada-Pāṭha: | kaviḥ | kavi-tvā | divi | rūpam | ā | asajat | apra-bhūtī | varuṇaḥ | niḥ | apaḥ | sṛjat | kṣemam | kṛṇvānāḥ | janayaḥ | na | sindhavaḥ | tāḥ | asya | varṇam | šucayaḥ | bharibhrati |
Van Nooten & Holland (2nd ed.): | kavíḥ kavitvā́ diví rūpám ā́sajad áprabhūtī váruṇo nír apáḥ sṛjat kṣémaṃ kṛṇvānā́ jánayo ná síndhavas tā́ asya várṇaṃ šúcayo bharibhrati [buggy OCR; check source] |
Griffith: | The Sage hath fixed his form by wisdom in the heavens: Varuna with no violence let the waters flow. Like women-folk, the floods that bring prosperity have eau lit his hue and colour as they gleamed and shone. |
Geldner: | Der Seher heftete mit Sehergabe die Farbe an den Himmel. Varuna liess die Gewässer frei, da er keine Macht mehr besass. Wie seine Frauen machen sich's die Flüsse behaglich; die Reinen wogen seine Farbe hin und her. [Google Translate] |
previous stanza | next stanza | back to results | new search