Rig-Veda 10.093.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     té ghā rā́jāno amṛ́tasya mandrā́      té?_ ghā+ rā́jānaḥ = amṛ́tasya mandrā́ḥ      MU        —   —   ——◡   ◡◡—◡   ——   (11)
b.     aryamā́ mitró váruṇaḥ párijmā      aryamā́ mitráḥ = váruṇaḥ } párijmā      MUR        —◡—   ——   ◡◡—   ◡——   (11)
c.     kád rudró nṝṇáāṃ stutó      kát rudráḥ nṛṇā́m stutáḥ      MU        —   ——   —◡—   ◡—   (8)
d.     marútaḥ pūṣáṇo bhágaḥ      marútaḥ pūṣáṇaḥ bhágaḥ      MU        ◡◡—   —◡—   ◡—   (8)

Labels:M: genre M   R: repeated line   U: uneven lyric  
Aufrecht: té ghā rā́jāno amṛ́tasya mandrā́ aryamā́ mitró váruṇaḥ párijmā
kád rudró nṛṇā́ṃ stutó marútaḥ pūṣáṇo bhágaḥ
Pada-Pāṭha: te | gha | rājānaḥ | amṛtasya | mandrāḥ | aryamā | mitraḥ | varuṇaḥ | pari-jmā | kat | rudraḥ | nṛṇām | stutaḥ | marutaḥ | pūṣaṇaḥ | bhagaḥ
Van Nooten & Holland (2nd ed.): té ghā rā́jāno amṛ́tasya mandrā́ aryamā́ mitró váruṇaḥ párijmā
kád rudró nṛṇaáa ṃ stutó maṛ́taḥ pūṣáṇo bhágaḥ [buggy OCR; check source]
Griffith: These are the joyous Kings of Immortality, Parijman, Mitra, Aryaman, and Varuna.
What else is Rudra, praised of men? the Maruts, Bhaga, Pusana?
Geldner: Sie, die Könige der Unsterblichkeit, sind beliebt: Aryaman, Mitra, Varuna, der Umherfahrende. Doch wohl auch Rudra, der Gelobte der Männer, die Marut, Pusan, Bhaga? [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search