Rig-Veda 10.092.12

SaṃhitāSāša-PāṭhaLabels    Parse
a.     utá syá na ušíjām urviyā́ kavír      utá syá naḥ = ušíjām urviyā́ kavíḥ      M        ◡—   ◡   ◡   ◡◡—   —◡—   ◡—   (12)
b.     áhiḥ šṛṇotu budhníyo hávīmani      áhiḥ šṛṇotu = budhnyàḥ } hávīmani      MR        ◡—   ◡—◡   —◡—   ◡—◡◡   (12)
c.     sū́ryāmā́sā vicárantā divikṣítā      sū́ryāmā́sā = vicárantā } divikṣítā      M        ————   ◡◡——   ◡—◡—   (12)
d.     dhiyā́ šamīnahuṣī asyá bodhatam      dhiyā́ šamīnahuṣī+_ asyá bodhatam      M        ◡—   ◡—◡◡◡   —◡   —◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: utá syá na ušíjām urviyā́ kavír áhiḥ šṛṇotu budhnyo | hávīmani
sū́ryāmā́sā vicárantā divikṣítā dhiyā́ šamīnahuṣī asyá bodhatam
Pada-Pāṭha: uta | syaḥ | naḥ | ušijām | urviyā | kaviḥ | ahiḥ | šṛṇotu | budhnyaḥ | havīmani | sūryāmāsā | vi-carantā | divi-kṣitā | dhiyā | šamīnahuṣī iti | asya | bodhatam
Van Nooten & Holland (2nd ed.): utá syá na ušíjām urviyā́=kavír áhiḥ šṛṇotu budhn<í>yo hávīmani
sū́ryāmā́sā vicárantā divikṣítā dhiyā́ šamīnahuṣī asyá bodhatam [buggy OCR; check source]
Griffith: And may he too give car, the Sage, from far away, the Dragon of the Deep, to this our yearning call.
Ye Sun and Moon who dwell in heaven and move in turn, and with your thought, O Earth and Sky, observe this well.
Geldner: Und auf uns, die Heischenden, soll weithin jener Seher, der Drache der Tiefe auf den Anruf hören und Sonne und Mond, die getrennt wandelnden Himmelsbewohner. Achtet, Sami und Nahusi, aufmerksam auf diesen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search