Rig-Veda 10.092.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     krāṇā́ rudrā́ marúto višvákṛṣṭayo      krāṇā́ḥ rudrā́ḥ = marútaḥ višvákṛṣṭayaḥ      M        ——   ——   ◡◡—   —◡—◡—   (12)
b.     diváḥ šyenā́so ásurasya nīḷáyaḥ      diváḥ šyenā́saḥ = ásurasya nīḷáyaḥ      M        ◡—   ——◡   ◡◡—◡   —◡—   (12)
c.     tébhiš caṣṭe váruṇo mitró aryamā́      tébhiḥ caṣṭe-_ = váruṇaḥ mitráḥ aryamā́      M        ——   ——   ◡◡—   —◡   —◡—   (12)
d.     índro devébhir arvašébhir árvašaḥ      índraḥ devébhiḥ = arvašébhiḥ árvašaḥ      M        ——   ——◡   —◡—◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: krāṇā́ rudrā́ marúto višvákṛṣṭayo diváḥ šyenā́so ásurasya nīḷáyaḥ
tébhiš caṣṭe váruṇo mitró aryaméndro devébhir arvašébhir árvašaḥ
Pada-Pāṭha: krāṇāḥ | rudrāḥ | marutaḥ | višva-kṛṣṭayaḥ | divaḥ | šyenāsaḥ | asurasya | nīḷayaḥ | tebhiḥ | caṣṭe | varuṇaḥ | mitraḥ | aryamā | indraḥ | devebhiḥ | arvašebhiḥ | arvašaḥ
Van Nooten & Holland (2nd ed.): krāṇā́ rudrā́ maṛ́to višvákṛṣṭayo diváḥ šyenā́so ásurasya nīḷáyaḥ
tébhiš caṣṭe váruṇo mitró aryam<ā́=> <í>ndro devébhir arvašébhir árvašaḥ [buggy OCR; check source]
Griffith: Straightway the Rudras, Maruts visiting all men, Falcons of Dyaus, home-dwellers with the Asura,-
Varuna, Mitra, Aryaman look on with these, and the swift-moving Indra with swift-moving Gods.
Geldner: Mitwirkend sind die Rudrasöhne, die Marut, die allen Stämmen gehören, des Himmels Adler, des Asura Nestgenossen. Mit diesen lässt sich Varuna, Mitra, Aryaman, Indra der Rossefahrer mit den rossefahrenden Göttern sehen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search