Rig-Veda 10.092.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ṛtásya hí prásitir dyáur urú vyáco      ṛtásya hí = prásitiḥ dyáuḥ } urú vyácaḥ      M        ◡—◡   —   ◡◡—   —   ◡—   ◡—   (12)
b.     námo mahī́ arámatiḥ pánīyasī      námaḥ mahī́-_ = arámatiḥ } pánīyasī?_      M        ◡—   ◡◡   ◡◡◡—   ◡—◡—   (12)
c.     índro mitró váruṇaḥ sáṃ cikitrire      índraḥ mitráḥ = váruṇaḥ sám } cikitrire?_      M        ——   ——   ◡◡—   —   ◡—◡—   (12)
d.     átho bhágaḥ savitā́ pūtádakṣasaḥ      átha u+_ bhágaḥ = savitā́ pūtádakṣasaḥ      M        ◡—   ◡—   ◡◡—   —◡—◡—   (12)

Labels:M: genre M  
Aufrecht: ṛtásya hí prásitir dyáur urú vyáco námo mahy a |rámatiḥ pánīyasī
índro mitró váruṇaḥ sáṃ cikitriré 'tho bhágaḥ savitā́ pūtádakṣasaḥ
Pada-Pāṭha: ṛtasya | hi | pra-sitiḥ | dyauḥ | uru | vyacaḥ | namaḥ | mahī | aramatiḥ | panāyasī | indraḥ | mitraḥ | varuṇaḥ | sam | cikitrire | atho iti | bhagaḥ | savitā | pūta-dakṣasaḥ
Van Nooten & Holland (2nd ed.): ṛtásya hí prásitir dyáur uṛ́ vyáco námo mah<ī́=> arámatiḥ pánīyasī
índro mitró váruṇaḥ sáṃ cikitrire <á>tho bhágaḥ savitā́=pūtádakṣasaḥ [buggy OCR; check source]
Griffith: For then the net of Law, Dyaus, and the wide expanse, Earth, Worship, and Devotion meet for highest praise,
Varuna, Indra, Mitra were of one accord, and Savitar and Bhaga, Lords of holy might.
Geldner: Denn das Netz des Gesetzes, der Himmel, der weite Raum, die Verehrung, die grosse, beste Aramati, Indra, Mitra und Varuna sind eines Sinnes und Bhaga, Savitri, die von lauterem Wollen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search