Rig-Veda 10.084.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sáṃsṛṣṭaṃ dhánam ubháyaṃ samā́kṛtam      sáṃsṛṣṭam dhánam = ubháyam } samā́kṛtam      P        ———   ◡◡   ◡◡—   ◡—◡—   (12)
b.     asmábhyaṃ dattāṃ váruṇaš ca manyúḥ      asmábhyam dattām = váruṇaḥ } ca manyúḥ      P        ———   ——   ◡◡—   ◡   ——   (11)
c.     bhíyaṃ dádhānā hṛ́dayeṣu šátravaḥ      bhíyam dádhānāḥ = hṛ́dayeṣu šátravaḥ      P        ◡—   ◡——   ◡◡—◡   —◡—   (12)
d.     párājitāso ápa ní layantām      párājitāsaḥ = ápa ní } layantām      P        ◡—◡—◡   ◡◡   ◡   ◡——   (11)

Labels:P: popular  
Aufrecht: sáṃsṛṣṭaṃ dhánam ubháyaṃ samā́kṛtam asmábhyaṃ dattāṃ váruṇaš ca manyúḥ
bhíyaṃ dádhānā hṛ́dayeṣu šátravaḥ párājitāso ápa ní layantām
Pada-Pāṭha: sam-sṛṣṭam | dhanam | ubhayam | sam-ākṛtam | asmabhyam | dattām | varuṇaḥ | ca | manyuḥ | bhiyam | dadhānāḥ | hṛdayeṣu | šatravaḥ | parājitāsaḥ | apa | ni | layantām
Van Nooten & Holland (2nd ed.): sáṃsṛṣṭaṃ dhánam ubháyaṃ samā́kṛtam asmábhyaṃ dattāṃ váruṇaš ca manyúḥ
bhíyaṃ dádhānā hṛ́dayeṣu šátravaḥ párājitāso ápa ní layantām [buggy OCR; check source]
Griffith: For spoil let Varuna and Manyu give us the wealth of both sides gathered and collected;
And let our enemies with stricken spirits, o' erwhelmed with terror, slink away defeated.
Geldner: Beiderlei Beute, die zusammengeraffte und zusammengetriebene, sollen uns Varuna und Manyu geben. Die Feinde, Furcht im Herzen bekommen, sollen besiegt sich verkriechen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search