Rig-Veda 10.066.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sárasvān dhībhír váruṇo dhṛtávrataḥ      sárasvān dhībhíḥ = váruṇaḥ } dhṛtávrataḥ      M        ◡——   ——   ◡◡—   ◡—◡—   (12)
b.     pūṣā́ víṣṇur mahimā́ vāyúr ašvínā      pūṣā́ víṣṇuḥ = mahimā́ vāyúḥ ašvínā      M        ——   ——   ◡◡—   —◡   —◡—   (12)
c.     brahmakṛ́to amṛ́tā višvávedasaḥ      brahmakṛ́taḥ = amṛ́tāḥ višvávedasaḥ      M        —◡◡◡   ◡◡—   —◡—◡—   (12)
d.     šárma no yaṃsan trivárūtham áṃhasaḥ      šárma naḥ yaṃsan = trivárūtham áṃhasaḥ      M        —◡   —   ——   ◡◡—◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: sárasvān dhībhír váruṇo dhṛtávrataḥ pūṣā́ víṣṇur mahimā́ vāyúr ašvínā
brahmakṛ́to amṛ́tā višvávedasaḥ šárma no yaṃsan trivárūtham áṃhasaḥ
Pada-Pāṭha: sarasvān | dhībhiḥ | varuṇaḥ | dhṛta-vrataḥ | pūṣā | viṣṇuḥ | mahimā | vāyuḥ | ašvinā | brahma-kṛtaḥ | amṛtāḥ | višva-vedasaḥ | šarma | naḥ | yaṃsan | tri-varūtham | aṃhasaḥ
Van Nooten & Holland (2nd ed.): sárasvān dhībhír váruṇo dhṛtávrataḥ pūṣā́ víṣṇur mahimā́ vāyúr ašvínā
brahmakṛ́to amṛ́tā višvávedasaḥ šárma no yaṃsan trivárūtham áṃhasaḥ [buggy OCR; check source]
Griffith: With Holy Thoughts Sarasvan, firm-lawed Varuna, great Vayu, Pusan, Visnu, and the Asvins Twain,
Lords of all wealth, Immortal, furtherers of prayer, grant us a triply-guarding refuge from distress.
Geldner: Sarasvat mit den frommen Gedanken, Varuna, der die Gesetze aufrecht erhält, Pusan, Vishnu, die Hoheit, Vayu, die Asvin, die Erbauenden, Unterblichen, Allwissenden mögen uns Zuflucht gewähren, die dreifach vor Not schützt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search