Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | índraprasūtā váruṇaprašiṣṭā | índraprasūtāḥ = váruṇaprašiṣṭāḥ | M | ——◡—— ◡◡—◡—— | (11) |
b. | yé sū́ryasya jyótiṣo bhāgám ānašúḥ | yé?_ sū́ryasya = jyótiṣaḥ bhāgám ānašúḥ | M | — ——— —◡— —◡ —◡— | (12) |
c. | marúdgaṇe vṛjáne mánma dhīmahi | marúdgaṇe?_ = vṛjáne-_ mánma dhīmahi | M | ◡—◡— ◡◡— —◡ —◡◡ | (12) |
d. | mā́ghone yajñáṃ janayanta sūráyaḥ | mā́ghone?_ yajñám = janayanta sūráyaḥ | M | ——— —— ◡◡—◡ —◡— | (12) |
Labels: | M: genre M |
Aufrecht: | índraprasūtā váruṇaprašiṣṭā yé sū́ryasya jyótiṣo bhāgám ānašúḥ marúdgaṇe vṛjáne mánma dhīmahi mā́ghone yajñáṃ janayanta sūráyaḥ |
Pada-Pāṭha: | indra-prasūtāḥ | varuṇa-prašiṣṭāḥ | ye | sūryasya | jyotiṣaḥ | bhāgam | ānašuḥ | marut-gaṇe | vṛjane | manma | dhīmahi | māghone | yajñam | janayanta | sūrayaḥ |
Van Nooten & Holland (2nd ed.): | índraprasūtā váruṇaprašiṣṭā yé sū́ryasya jyótiṣo bhāgám ānašúḥ maṛ́dgaṇe vṛjáne mánma dhīmahi mā́ghone yajñáṃ janayanta sūráyaḥ [buggy OCR; check source] |
Griffith: | For the strong band of Maruts will we frame a hymn: the chiefs shall bring forth sacrifice for Indra's troop, Who, sent by Indra and advised by Varuna, have gotten for themselves a share of Surya's light |
Geldner: | Die von Indra befehligt, von Varuna unterwiesen, Anteil an dem Sonnenlicht erlangt haben: Auf den Bund der Götter mit den Marut als Gefolgschaft wollen wir ein Lied dichten. In Ihrer Freigebigkeit haben die Götter als Opferherren das Opfer für sich erschaffen. [Google Translate] |
previous stanza | next stanza | back to results | new search