Rig-Veda 10.063.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     bháreṣu índraṃ suhávaṃ havāmahe      bháreṣu índram = suhávam } havāmahe-_      M        ◡—◡   ——   ◡◡—   ◡—◡—   (12)
b.     aṃhomúcaṃ sukṛ́taṃ dáiviyaṃ jánam      aṃhomúcam = sukṛ́tam dáivyam jánam      M        ——◡—   ◡◡—   —◡—   ◡—   (12)
c.     agním mitráṃ váruṇaṃ sātáye bhágaṃ      agním mitrám = váruṇam sātáye-_ bhágam      M        ——   ——   ◡◡—   —◡—   ◡—   (12)
d.     dyā́vāpṛthivī́ marútaḥ suastáye      dyā́vāpṛthivī́+_ = marútaḥ } svastáye-_      M        ——◡◡—   ◡◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: bháreṣv índraṃ suhávaṃ havāmahe 'ṃhomúcaṃ sukṛ́taṃ dáivyaṃ jánam
agním mitráṃ váruṇaṃ sātáye bhágaṃ dyā́vāpṛthivī́ marútaḥ svastáye
Pada-Pāṭha: bhareṣu | indram | su-havam | havāmahe | aṃhaḥ-mucam | su-kṛtam | daivyam | janam | agnim | mitram | varuṇam | sātaye | bhagam | dyāvāpṛthivī iti | marutaḥ | svastaye
Van Nooten & Holland (2nd ed.): bháreṣ<u> índraṃ suhávaṃ havāmahe <a>ṃhomúcaṃ sukṛ́taṃ dáiv<i>yaṃ jánam
agním mitráṃ váruṇaṃ sātáye bhágaṃ dyā́=vāpṛthivī́=maṛ́taḥ s<u>astáye [buggy OCR; check source]
Griffith: In battles we invoke Indra still swift to hear, and all the holy Host of Heaven who banish grief,
Agni, Mitra, and Varuna that we may gain, Dyays, Bhaga, Maruts, Prthivi for happiness:
Geldner: Wir rufen den in Kämpfen gern gerufenen Indra an, den Noterlöser, den Wohltäter, das göttliche Volk, den Agni, Mitra, Varuna, den Bhaga, um das Glück zu gewinnen, Himmel und Erde, die Marut zum Heile! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search