Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | dūré tán nā́ma gúhiyam parācáir | dūré-_ tát nā́ma = gúhyam } parācáiḥ | D | —— — —◡ ◡◡— ◡—— | (11) |
b. | yát tvā bhīté áhvayetāṃ vayodhái | yát tvā bhīté+_ = áhvayetām } vayodhái | D | — — —◡ —◡—— ◡—— | (11) |
c. | úd astabhnāḥ pṛthivī́ṃ dyā́m abhī́ke | út astabhnāḥ = pṛthivī́m dyā́m } abhī́ke-_ | D | ◡ ——— ◡◡— — ◡—— | (11) |
d. | bhrā́tuḥ putrā́n maghavan titviṣāṇáḥ | bhrā́tuḥ putrā́n = maghavan titviṣāṇáḥ | D | —— —— ◡◡— —◡—— | (11) |
Labels: | D: genre D |
Aufrecht: | dūré tán nā́ma gúhyam parācáir yát tvā bhīté áhvayetāṃ vayodhái úd astabhnāḥ pṛthivī́ṃ dyā́m abhī́ke bhrā́tuḥ putrā́n maghavan titviṣāṇáḥ |
Pada-Pāṭha: | dūre | tat | nāma | guhyam | parācaiḥ | yat | tvā | bhīte iti | ahvayetām | vayaḥ-dhai | ut | astabhnāḥ | pṛthivīm | dyām | abhīke | bhrātuḥ | putrān | magha-van | titviṣāṇaḥ |
Van Nooten & Holland (2nd ed.): | dūṛ́ tán nā́=ma gúh<i>yam parācáir yát tvā bhīté áhvayetāṃ vayodhái úd astabhnāḥ pṛthivī́ṃ dyā́m abhī́ke bhrā́tuḥ putrā́n maghavan titviṣāṇáḥ [buggy OCR; check source] |
Griffith: | FAR is that secret name by which, in terror, the worlds invoked thee and thou gavest vigour The earth and heaven thou settest near each other, and Maghavan, madest bright thy Brother's Children. |
Geldner: | Weit in der Ferne ist jeder geheime Name, als dich die beiden Welthälften erschrocken zur Kraftspendung anriefen. Du hast Himmel und Erde im Aneinanderprall aufgerichtet, die Söhne deines Bruders entflammend, o Gabenreicher. [Google Translate] |
previous stanza | next stanza | back to results | new search