Rig-Veda 10.045.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     šrīṇā́m udāró dharúṇo rayīṇā́m      šrīṇā́m udāráḥ = dharúṇaḥ } rayīṇā́m      M        ——   ◡——   ◡◡—   ◡——   (11)
b.     manīṣā́ṇām prā́rpaṇaḥ sómagopāḥ      manīṣā́ṇām = prā́rpaṇaḥ sómagopāḥ      M        ◡———   —◡—   —◡——   (11)
c.     vásuḥ sūnúḥ sáhaso apsú rā́jā      vásuḥ sūnúḥ = sáhasaḥ apsú rā́jā      M        ◡—   ——   ◡◡◡   —◡   ——   (11)
d.     ví bhāti ágra uṣásām idhānáḥ      ví bhāti ágre-_ = uṣásām } idhānáḥ      M        ◡   —◡   —◡   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: šrīṇā́m udāró dharúṇo rayīṇā́m manīṣā́ṇām prā́rpaṇaḥ sómagopāḥ
vásuḥ sūnúḥ sáhaso apsú rā́jā ví bhāty ágra uṣásām idhānáḥ
Pada-Pāṭha: šrīṇām | ut-āraḥ | dharuṇaḥ | rayīṇām | manīṣāṇām | pra-arpaṇaḥ | soma-gopāḥ | vasuḥ | sūnuḥ | sahasaḥ | ap-su | rājā | vi | bhāti | agre | uṣasām | idhānaḥ
Van Nooten & Holland (2nd ed.): šrīṇā́m udāró dhaṛ́ṇo rayīṇā́m manīṣā́ṇām prā́rpaṇaḥ sómagopāḥ
vásuḥ sūnúḥ sáhaso apsú rā́=jā ví bhāt<i> ágra uṣásām idhānáḥ [buggy OCR; check source]
Griffith: The spring of glories and support of riches, rouser of thoughts and guardian of the Soma,
Good Son of Strength, a King amid the waters, in forefront of the Dawns he shines enkindled.
Geldner: Freigebig mit Auszeichnungen, Träger der Reichtümer, Erwecker der Gedanken, Wächter des Soma, der gute Sohn der Kraft, der König in den Gewässern, erstrahlt er von den Morgenröten entflammt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search