Rig-Veda 10.011.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vṛ́ṣā vṛ́ṣṇe duduhe dóhasā diváḥ      vṛ́ṣā vṛ́ṣṇe-_ = duduhe-_ dóhasā diváḥ      D        ◡—   ——   ◡◡—   —◡—   ◡—   (12)
b.     páyāṃsi yahvó áditer ádābhiyaḥ      páyāṃsi yahváḥ = áditeḥ } ádābhyaḥ      D        ◡—◡   —◡   ◡◡—   ◡—◡—   (12)
c.     víšvaṃ sá veda váruṇo yáthā dhiyā́      víšvam sá veda = váruṇaḥ } yáthā dhiyā́      D        ——   ◡   —◡   ◡◡—   ◡—   ◡—   (12)
d.     sá yajñíyo yajatu yajñíyām̆ ṛtū́n      sá yajñíyaḥ = yajatu yajñíyān ṛtū́n      D        ◡   —◡—   ◡◡◡   —◡—   ◡—   (12)

Labels:D: genre D  
Aufrecht: vṛ́ṣā vṛ́ṣṇe duduhe dóhasā diváḥ páyāṃsi yahvó áditer ádābhyaḥ
víšvaṃ sá veda váruṇo yáthā dhiyā́ sá yajñíyo yajatu yajñíyām̆ ṛtū́n
Pada-Pāṭha: vṛṣā | vṛṣṇe | duduhe | dohasā | divaḥ | payāṃsi | yahvaḥ | aditeḥ | adābhyaḥ | višvam | saḥ | veda | varuṇaḥ | yathā | dhiyā | saḥ | yajñiyaḥ | yajatu | yajñiyān | ṛtūn
Van Nooten & Holland (2nd ed.): vṛ́ṣā vṛ́ṣṇe duduhe dóhasā diváḥ páyāṃsi yahvó áditer ádābh<i>yaḥ
víšvaṃ sá veda váruṇo yáthā dhiyā́ sá yajñíyo yajatu yajñíyām̆ ṛtū́n [buggy OCR; check source]
Griffith: THE Bull hath yielded for the Bull the milk of heaven: the Son of Aditi can never be deceived.
According to his wisdom Varuna knoweth all: may he, the Holy, hallow times for sacrifice.
Geldner: Der Bulle hat für den Bullen durch Melkung seine Himmelsmilch melken lassen, der jüngste unbeirrbare Sohn der Aditi. Der weiss alles durch Einsicht, wie Varuna; der Opferwürdige soll den Opferzeiten opfern. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search