Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | vṛ́ṣā vṛ́ṣṇe duduhe dóhasā diváḥ | vṛ́ṣā vṛ́ṣṇe-_ = duduhe-_ dóhasā diváḥ | D | ◡— —— ◡◡— —◡— ◡— | (12) |
b. | páyāṃsi yahvó áditer ádābhiyaḥ | páyāṃsi yahváḥ = áditeḥ } ádābhyaḥ | D | ◡—◡ —◡ ◡◡— ◡—◡— | (12) |
c. | víšvaṃ sá veda váruṇo yáthā dhiyā́ | víšvam sá veda = váruṇaḥ } yáthā dhiyā́ | D | —— ◡ —◡ ◡◡— ◡— ◡— | (12) |
d. | sá yajñíyo yajatu yajñíyām̆ ṛtū́n | sá yajñíyaḥ = yajatu yajñíyān ṛtū́n | D | ◡ —◡— ◡◡◡ —◡— ◡— | (12) |
Labels: | D: genre D |
Aufrecht: | vṛ́ṣā vṛ́ṣṇe duduhe dóhasā diváḥ páyāṃsi yahvó áditer ádābhyaḥ víšvaṃ sá veda váruṇo yáthā dhiyā́ sá yajñíyo yajatu yajñíyām̆ ṛtū́n |
Pada-Pāṭha: | vṛṣā | vṛṣṇe | duduhe | dohasā | divaḥ | payāṃsi | yahvaḥ | aditeḥ | adābhyaḥ | višvam | saḥ | veda | varuṇaḥ | yathā | dhiyā | saḥ | yajñiyaḥ | yajatu | yajñiyān | ṛtūn |
Van Nooten & Holland (2nd ed.): | vṛ́ṣā vṛ́ṣṇe duduhe dóhasā diváḥ páyāṃsi yahvó áditer ádābh<i>yaḥ víšvaṃ sá veda váruṇo yáthā dhiyā́ sá yajñíyo yajatu yajñíyām̆ ṛtū́n [buggy OCR; check source] |
Griffith: | THE Bull hath yielded for the Bull the milk of heaven: the Son of Aditi can never be deceived. According to his wisdom Varuna knoweth all: may he, the Holy, hallow times for sacrifice. |
Geldner: | Der Bulle hat für den Bullen durch Melkung seine Himmelsmilch melken lassen, der jüngste unbeirrbare Sohn der Aditi. Der weiss alles durch Einsicht, wie Varuna; der Opferwürdige soll den Opferzeiten opfern. [Google Translate] |
previous stanza | next stanza | back to results | new search