Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | só asya višé máhi šárma yacchati | sáḥ asya višé-_ = máhi šárma yacchati | M | ◡ —◡ ◡— ◡◡ —◡ —◡◡ | (12) |
b. | yó asya dhā́ma prathamáṃ viānašé | yáḥ asya dhā́ma = prathamám } vyānašé?_ | M | ◡ —◡ —— ◡◡— ◡—◡— | (12) |
c. | padáṃ yád asya paramé víomani | padám yát asya = paramé?_ } vyòmani | M | ◡— ◡ —◡ ◡◡— ◡—◡◡ | (12) |
d. | áto víšvā abhí sáṃ yāti saṃyátaḥ | átaḥ víšvāḥ = abhí sám yāti saṃyátaḥ | M | ◡— —◡ ◡◡ — —◡ —◡— | (12) |
Labels: | M: genre M |
Aufrecht: | só asya višé máhi šárma yachati yó asya dhā́ma prathamáṃ vyānašé padáṃ yád asya paramé vyo |many áto víšvā abhí sáṃ yāti saṃyátaḥ |
Pada-Pāṭha: | saḥ | asya | više | mahi | šarma | yacchati | yaḥ | asya | dhāma | prathamam | vi-ānaše | padam | yat | asya | parame | vi-omani | ataḥ | višvāḥ | abhi | sam | yāti | sam-yataḥ |
Van Nooten & Holland (2nd ed.): | [buggy OCR; check source] |
Griffith: | He who was first of all to penetrate his form bestowed upon his race wide shelter and defence. From that high station which he hath in loftiest heaven he comes victorious to all encounters here. |
Geldner: | Dessen Clane verleiht er grossen Schirm, der seine erste Form erreicht hat. Was sein Standort im höchsten Himmel ist, von da aus gelangt er zu allen Stufenfolgen. [Google Translate] |
previous stanza | next stanza | back to results | new search