Rig-Veda 9.007.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ mitrā́váruṇā bhágam      ā́ mitrā́váruṇā bhágam      MO        —   ——◡◡—   ◡—   (8)
b.     mádhvaḥ pavanta ūrmáyaḥ      mádhvaḥ pavante-_ ūrmáyaḥ      MO        ——   ◡—◡   —◡—   (8)
c.     vidānā́ asya šákmabhiḥ      vidānā́ḥ asya šákmabhiḥ      MO        ◡—◡   —◡   —◡—   (8)

Labels:M: genre M   O: Oldenberg's gāyatrī corpus  
Aufrecht: ā́ mitrā́váruṇā bhágam mádhvaḥ pavanta ūrmáyaḥ
vidānā́ asya šákmabhiḥ
Pada-Pāṭha: ā | mitrāvaruṇā | bhagam | madhvaḥ | pavante | ūrmayaḥ | vidānāḥ | asya | šakma-bhiḥ
Van Nooten & Holland (2nd ed.): [buggy OCR; check source]
Griffith: Tle streams of pleasant Soma flow to Bhaga, Mitra-Varuna,-
Well-knowing through his mighty powers.
Geldner: Die Wellen der Süssigkeit bringen sich läuternd Mitra und Varuna und Bhaga her, mit seinen Künsten vertraut. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search