Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | yáthā kalā́ṃ yáthā šapháṃ | yáthā kalā́m yáthā šaphám | PE1 | ◡— ◡— ◡— ◡— | (8) |
b. | yátha rṇáṃ saṃnáyāmasi | yáthā ṛṇám saṃnáyāmasi | PE1 | ◡— — —◡—◡◡ | (8) |
c. | evā́ duṣvápniyaṃ sárvam | evā́+ duṣvápnyam sárvam | PE1 | —— ——◡— —— | (8) |
d. | āptiyé sáṃ nayāmasi | āptyé?_ sám nayāmasi | PE1 | —◡— — ◡—◡◡ | (8) |
e. | aneháso va ūtáyaḥ | anehásaḥ vaḥ ūtáyaḥ | PE1R | ◡—◡— ◡ —◡— | (8) |
f. | suūtáyo va ūtáyaḥ | suūtáyaḥ vaḥ ūtáyaḥ | PE1R | ◡—◡— ◡ —◡— | (8) |
Labels: | E: epic anuṣṭubh P: popular R: repeated line |
Aufrecht: | yáthā kalā́ṃ yáthā šapháṃ yátha ṛṇáṃ saṃnáyāmasi evā́ duṣvápnyaṃ sárvam āptyé sáṃ nayāmasy aneháso va ūtáyaḥ suūtáyo va ūtáyaḥ |
Pada-Pāṭha: | yathā | kalām | yathā | šapham | yathā | ṛṇam | sam-nayāmasi | eva | duḥ-svapnyam | sarvam | āptye | sam | nayāmasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ |
Van Nooten & Holland (2nd ed.): | yáthā kalā́=ṃ yáthā šapháṃ yátha <r>ṇáṃ saṃnáyāmasi evā́=duṣvápn<i>yaṃ sárvam āpt<i>yé sáṃ nayāmas<i>= aneháso va ūtáyaḥ suūtáyo va ūtáyaḥ [buggy OCR; check source] |
Griffith: | So unto Aptya we transfer together all the evil dream. Now have we conquered and obtained, and from our trespasses are free. |
Geldner: | Wie wir ein Sechzehntel, wie ein Achtel, wie wir die ganze Schuld aufbringen, so bringen wir alles böse Träumen zusammen auf Aptya. - Ohne Fehler sind eure Hilfen, guthelfend sind eure Hilfen. [Google Translate] |
previous stanza | next stanza | back to results | new search