Rig-Veda 8.035.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     agnínéndreṇa váruṇena víṣṇunā      agnínā índreṇa = váruṇena víṣṇunā      MU        —◡——◡   ◡◡—◡   —◡—   (12)
b.     ādityái rudráir vásubhiḥ sacābhúvā      ādityáiḥ rudráiḥ = vásubhiḥ } sacābhúvā      MUR        ———   ——   ◡◡—   ◡—◡—   (12)
c.     sajóṣasā uṣásā sū́riyeṇa ca      sajóṣasau = uṣásā sū́ryeṇa ca      MU        ◡—◡◡   ◡◡—   —◡—◡   ◡   (12)
d.     sómam pibatam ašvinā      sómam pibatam ašvinā      MU        ——   ◡◡◡   —◡—   (8)

Labels:M: genre M   R: repeated line   U: uneven lyric  
Aufrecht: agnínéndreṇa váruṇena víṣṇunādityái rudráir vásubhiḥ sacābhúvā
sajóṣasā uṣásā sū́ryeṇa ca sómam pibatam ašvinā
Pada-Pāṭha: agninā | indreṇa | varuṇena | viṣṇunā | ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacābhuvā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | ašvinā
Van Nooten & Holland (2nd ed.): agnínéndreṇa váruṇena víṣṇunā <ā>dityái rudráir vásubhiḥ sacābhúvā
sajóṣasā uṣásā sū́=r<i>yeṇa ca sómam pibatam ašvinā [buggy OCR; check source]
Griffith: WITH Agni and with Indra, Visnu. Varuna, with the Adityas, Rudras, Vasus, closely leagued;
Accordant, of one mind with Surya and with Dawn, O Asvins, drink the Soma juice.
Geldner: Mit Agni, Indra, Varuna, Vishnu, mit den Aditya' s, Rudra' s, Vasu's vereint, einträchtig mit Usas und Surya trinket beide den Soma, Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search