Rig-Veda 8.028.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     váruṇo mitró aryamā́      váruṇaḥ mitráḥ aryamā́      MR        ◡◡—   —◡   —◡—   (8)
b.     smádrātiṣāco agnáyaḥ      smádrātiṣācaḥ agnáyaḥ      M        ——◡—◡   —◡—   (8)
c.     pátnīvanto váṣaṭkṛtāḥ      pátnīvantaḥ váṣaṭkṛtāḥ      M        ————   ◡—◡—   (8)

Labels:M: genre M   R: repeated line  
Aufrecht: váruṇo mitró aryamā́ smádrātiṣāco agnáyaḥ
pátnīvanto váṣaṭkṛtāḥ
Pada-Pāṭha: varuṇaḥ | mitraḥ | aryamā | smadrāti-sācaḥ | agnayaḥ | patnī-vantaḥ | vaṣaṭ-kṛṭāḥ
Van Nooten & Holland (2nd ed.): váruṇo mitró aryamā́ smádrātiṣāco agnáyaḥ
pátnīvanto váṣaṭkṛtāḥ [buggy OCR; check source]
Griffith: Varuna, Mitra, Aryaman, Agnis, with Consorts, sending boons,
To whom our Vasat! is addressed:
Geldner: Varuna, Mitra, Aryaman, die Agni's samt den Ratisac mit den Götterfrauen, denen das Vasat gesprochen wird, [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search