Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | ūrjó nápātaṃ subhágaṃ sudī́ditim | ūrjáḥ nápātam = subhágam } sudī́ditim | M | —— ◡—— ◡◡— ◡—◡— | (12) |
b. | agníṃ šráyiṣṭhašociṣam | agním šréṣṭhašociṣam | M | —— ◡—◡—◡— | (8) |
c. | sá no mitrásya váruṇasya só apā́m | sá naḥ mitrásya = váruṇasya sá u!+_ apā́m | M | ◡ — ——◡ ◡◡—◡ ◡ ◡— | (12) |
d. | ā́ sumnáṃ yakṣate diví | ā́ sumnám yakṣate?_ diví | M | — —— —◡— ◡◡ | (8) |
Labels: | M: genre M |
Aufrecht: | ūrjó nápātaṃ subhágaṃ sudī́ditim agníṃ šréṣṭhašociṣam sá no mitrásya váruṇasya só apā́m ā́ sumnáṃ yakṣate diví |
Pada-Pāṭha: | ūrjaḥ | napātam | su-bhagam | su-dīditim | agnim | šreṣṭha-šociṣam | saḥ | naḥ | mitrasya | varuṇasya | saḥ | apām | ā | sumnam | yakṣate | divi |
Van Nooten & Holland (2nd ed.): | ūrjó nápātaṃ subhágaṃ sudī́ditim agníṃ šróṣṭhašociṣam sá no mitrásya váruṇasya só apā́m ā́ sumnáṃ yakṣate diví [buggy OCR; check source] |
Griffith: | The Son of Strength, the blessed, brightly shining One, Agni whose light is excellent. May be by sacrifice win us in heaven the grace of Mitra, Varuna, and the Floods. |
Geldner: | Das Kind der Kraft, den holden schönleuchtenden Agni mit schönsten Flammen. Er möge uns des Mitra, des Varuna, er der Gewässer Gunst im Himmel erbitten. [Google Translate] |
previous stanza | next stanza | back to results | new search