Rig-Veda 8.003.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     píbā sutásya rasíno      píbā+ sutásya rasínaḥ      M        ◡—   ◡—◡   ◡◡—   (8)
b.     mátsvā na indra gómataḥ      mátsvā+ naḥ indra gómataḥ      M        ——   ◡   —◡   —◡—   (8)
c.     āpír no bodhi sadhamā́diyo vṛdhé      āpíḥ naḥ bodhi = sadhamā́dyaḥ vṛdhé-_      M        ——   —   —◡   ◡◡—◡—   ◡—   (12)
d.     asmā́m̆ avantu te dhíyaḥ      asmā́n avantu te-_ dhíyaḥ      M        ——   ◡—◡   —   ◡—   (8)

Labels:M: genre M  
Aufrecht: píbā sutásya rasíno mátsvā na indra gómataḥ
āpír no bodhi sadhamā́dyo vṛdhe | 'smā́m̆ avantu te dhíyaḥ
Pada-Pāṭha: pibāa | sutasya | rasinaḥ | matsva | naḥ | indra | go--mataḥ | āpiḥ | naḥ | bodhi | sadha-mādyaḥ | vṛdhe | asmān | avantu | te | dhiyaḥ
Van Nooten & Holland (2nd ed.): píbā sutásya rasíno mátsvā na indra gómataḥ
āpír no bodhi sadhamā́=d<i>yo vṛdhé <a>smā́=m̆ avantu te dhíyaḥ [buggy OCR; check source]
Griffith: DRINK, Indra, of the savoury juice, and cheer thee with our milky draught.
Be, for our weal, our Friend and sharer of the feast, and let thy wisdom guard us well.
Geldner: Trink vom würzigen, berausche dich, Indra, an unserem milchgemischten Saft! Sei du der Freund und Zechgenosse uns zum Gedeihen! Deine Absichten sollen uns günstig sein! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search