Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | ayáṃ sú túbhyaṃ varuṇa svadhāvo | ayám sú túbhyam = varuṇa } svadhāvaḥ | M | ◡— ◡ —— ◡◡— ◡—— | (11) |
b. | hṛdí stóma úpašritaš cid astu | hṛdí stómaḥ = úpašritaḥ } cit astu | M | ◡— —◡ ◡—◡— ◡ —◡ | (11) |
c. | šáṃ naḥ kṣéme šám u yóge no astu | šám naḥ kṣéme-_ = šám u+_ yóge-_ } naḥ astu | M | — — —— ◡ ◡ —— ◡ —◡ | (11) |
d. | yūyám pāta suastíbhiḥ sádā naḥ | yūyám pāta = svastíbhiḥ } sádā naḥ | MR | —— —◡ ◡—◡— ◡— — | (11) |
Labels: | M: genre M R: repeated line |
Aufrecht: | ayáṃ sú túbhyaṃ varuṇa svadhāvo hṛdí stóma úpašritaš cid astu šáṃ naḥ kṣéme šám u yóge no astu yūyám pāta svastíbhiḥ sádā naḥ |
Pada-Pāṭha: | ayam | su | tubhyam | varuṇa | svadhāvaḥ | hṛdi | stomaḥ | upa-sṛitaḥ | cit | astu | šam | naḥ | kṣeme | šam | oṃ iti | yoge | naḥ | astu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ |
Van Nooten & Holland (2nd ed.): | ayáṃ sú túbhyaṃ varuṇa svadhāvo hṛdí stóma úpašritaš cid astu šáṃ naḥ kṣéme šám u yóge no astu yūyám pāta s<u>astíbhiḥ sádā naḥ [buggy OCR; check source] |
Griffith: | O Lord, O Varuna, may this laudation come close to thed and lie within thy spirit. May it be well with us in rest and labour. Preserve us ever-more, ye Gods, with blessings. |
Geldner: | Dieses Loblied soll dir fein, du eigenmächtiger Varuna, recht ans Herz gelegt sein. Glück werde uns im Frieden, Glück auf der Kriegsfahrt! Behütet ihr uns immerdar mit eurem Segen! [Google Translate] |
previous stanza | next stanza | back to results | new search