Rig-Veda 7.078.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     práti tvādyá sumánaso budhanta      práti tvā adyá = sumánasaḥ } budhanta      M        ◡—   —◡   ◡◡◡—   ◡—◡   (11)
b.     asmā́kāso maghávāno vayáṃ ca      asmā́kāsaḥ = maghávānaḥ } vayám ca      M        ————   ◡◡——   ◡—   ◡   (11)
c.     tilvilāyádhvam uṣaso vibhātī́r      tilvilāyádhvam = uṣasaḥ } vibhātī́ḥ      M        —◡——◡   ◡◡—   ◡——   (11)
d.     yūyám pāta suastíbhiḥ sádā naḥ      yūyám pāta = svastíbhiḥ } sádā naḥ      MR        ——   —◡   ◡—◡—   ◡—   —   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: práti tvādyá sumánaso budhantāsmā́kāso maghávāno vayáṃ ca
tilvilāyádhvam uṣaso vibhātī́r yūyám pāta svastíbhiḥ sádā naḥ
Pada-Pāṭha: prati | tvā | adya | su-manasaḥ | budhanta | asmākāsaḥ | magha-vānaḥ | vayam | ca | tilvilāyadhvam | uṣasaḥ | vi-bhātīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ
Van Nooten & Holland (2nd ed.): práti tvādyá sumánaso budhant<a> <a>smā́=kāso maghávāno vayáṃ ca
tilvilāyádhvam uṣaso vibhātī́=r yūyám pāta s<u>astíbhiḥ sádā naḥ [buggy OCR; check source]
Griffith: Inspired with loving thoughts this day to greet thee, we and our wealthy nobles have awakened.
Show yourselves fruitful, Dawns, as ye are rising. Preserve us evermore, ye Gods, with blessings.
Geldner: Dich wachten heute wohlgemut unsere Lohngeber und wir heran. Zeigt euch ergiebig, ihr Usas, wann ihr erstrahlet.   -   Behütet ihr uns immerdar mit eurem Segen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search