Rig-Veda 7.051.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ādityā́so áditir mādayantām      ādityā́saḥ = áditiḥ mādayantām      M        ———◡   ◡◡—   —◡——   (11)
b.     mitró aryamā́ váruṇo rájiṣṭhāḥ      mitráḥ aryamā́ = váruṇaḥ } rájiṣṭhāḥ      M        —◡   —◡—   ◡◡—   ◡——   (11)
c.     asmā́kaṃ santu bhúvanasya gopā́ḥ      asmā́kam santu = bhúvanasya gopā́ḥ      M        ———   —◡   ◡◡—◡   ——   (11)
d.     píbantu sómam ávase no adyá      píbantu sómam = ávase-_ } naḥ adyá      M        ◡—◡   —◡   ◡◡—   ◡   —◡   (11)

Labels:M: genre M  
Aufrecht: ādityā́so áditir mādayantām mitró aryamā́ váruṇo rájiṣṭhāḥ
asmā́kaṃ santu bhúvanasya gopā́ḥ píbantu sómam ávase no adyá
Pada-Pāṭha: ādityāsaḥ | aditiḥ | mādayantām | mitraḥ | aryamā | varuṇaḥ | rajiṣṭhāḥ | asmākam | santu | bhuvanasya | gopāḥ | pibantu | somam | avase | naḥ | adya
Van Nooten & Holland (2nd ed.): ādityā́so áditir mādayantām mitró aryamā́ váruṇo rájiṣṭhāḥ
asmā́kaṃ santu bhúvanasya gopā́ḥ píbantu sómam ávase no adyá [buggy OCR; check source]
Griffith: Let Aditi rejoice and the Adityas, Varuna, Mitra, Aryaman, most righteous.
May they, the Guardians of the world, protect us, and, to show favour, drink this day our Soma.
Geldner: Die Aditya' s, die Aditi sollen sich ergötzen, Mitra, Aryaman, Varuna, die redlichsten. Die Hüter der Welt sollen uns gehören; sie sollen heute Soma trinken uns zur Gnade. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search