Rig-Veda 7.044.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     dadhikrā́ṃ vaḥ prathamám ašvínoṣásam      dadhikrā́m vaḥ = prathamám ašvínā uṣásam      M        ◡——   —   ◡◡◡   —◡—◡—   (12)
b.     agníṃ sámiddham bhágam ūtáye huve      agním sámiddham = bhágam ūtáye-_ huve-_      M        ——   ◡——   ◡◡   —◡—   ◡—   (12)
c.     índraṃ víṣṇum pūṣáṇam bráhmaṇas pátim      índram víṣṇum = pūṣáṇam bráhmaṇaḥ pátim      M        ——   ——   —◡—   —◡—   ◡—   (12)
d.     ādityā́n dyā́vāpṛthivī́ apáḥ súvaḥ      ādityā́n dyā́vā =pṛthivī́+_ } apáḥ svàr      M        ———   ——◡◡◡   ◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: dadhikrā́ṃ vaḥ prathamám ašvínoṣásam agníṃ sámiddham bhágam ūtáye huve
índraṃ víṣṇum pūṣáṇam bráhmaṇas pátim ādityā́n dyā́vāpṛthivī́ apáḥ sva |ḥ
Pada-Pāṭha: dadhi-krām | vaḥ | prathamam | ašvinā | uṣasam | agnim | sam-iddham | bhagam | ūtaye | huve | indram | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim | ādityān | dyāvāpṛth ivī iti | apaḥ | svaḥ
Van Nooten & Holland (2nd ed.): dadhikrā́ṃ vaḥ prathamám ašvínoṣásam agníṃ sámiddham bhágam ūtáye huve
índraṃ víṣṇum pūṣáṇam bráhmaṇas pátim ādityā́=n dyā́=vāpṛthivī́=apáḥ s<ú>vaḥ [buggy OCR; check source]
Griffith: I CALL on Dadhikras, the first, to give you aid, the Asvins, Bhaga, Dawn, and Agni kindled well,
Indra, and Visnu, Pusan, Brahmanaspati, Adityas, Heaven and Earth, the Waters, and the Light.
Geldner: Zuerst rufe ich zu eurem Beistand den Dadhikra an, die Asvin, die Usas, den entflammten Agni, Bhaga, Indra, Vishnu, Pusan, Brahmanaspati, die Aditya' s, Himmel und Erde, die Gewässer, die Sonne. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search