Rig-Veda 7.042.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     imáṃ no agne adhvaráṃ juṣasva      imám naḥ agne-_ = adhvarám } juṣasva      M        ◡—   ◡   —◡   —◡—   ◡—◡   (11)
b.     marútsu índre yašásaṃ kṛdhī naḥ      marútsu índre-_ = yašásam } kṛdhī-_+ naḥ      M        ◡—◡   ——   ◡◡—   ◡—   —   (11)
c.     ā́ náktā barhíḥ sadatām uṣā́sā      ā́ náktā barhíḥ = sadatām } uṣā́sā      M        —   ——   ——   ◡◡—   ◡——   (11)
d.     ušántā mitrā́váruṇā yajehá      ušántā mitrā́ =váruṇā } yaja ihá      M        ◡——   ——◡◡—   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: imáṃ no agne adhvaráṃ juṣasva marútsv índre yašásaṃ kṛdhī naḥ
ā́ náktā barhíḥ sadatām uṣā́sošántā mitrā́váruṇā yajehá
Pada-Pāṭha: imam | naḥ | agne | adhvaram | juṣasva | marut-su | indre | yašasam | kṛdhi | naḥ | ā | naktā | barhiḥ | sadatām | uṣasā | ušantā | mitrāvaruṇā | yaja | iha
Van Nooten & Holland (2nd ed.): imáṃ no agne adhvaráṃ juṣasva maṛ́ts<u> índre yašásaṃ kṛdhī naḥ
ā́=náktā barhíḥ sadatām uṣā́s<ā> <u>šántā mitrā́=váruṇā yajehá [buggy OCR; check source]
Griffith: Accept this sacrifice of ours, O Agni; glorify it with Indra and the Maruts.
Here on our grass let Night and Dawn be seated: bring longing Varuna and Mitra hither.
Geldner: Erfreue dich, Agni, an diesem Opfer von uns, bring es uns bei den Marut, bei Indra zu Ehren! Nacht und Morgen sollen sich auf das Barhis setzen. Verehre hier Mitra und Varuna, die darnach verlangen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search