Rig-Veda 7.041.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     prātár agním prātár índraṃ havāmahe      prātár agním = prātár índram } havāmahe-_      M        —◡   ——   —◡   ——   ◡—◡—   (12)
b.     prātár mitrā́váruṇā prātár ašvínā      prātár mitrā́ =váruṇā prātár ašvínā      M        ——   ——◡◡—   —◡   —◡—   (12)
c.     prātár bhágam pūṣáṇam bráhmaṇas pátim      prātár bhágam = pūṣáṇam bráhmaṇaḥ pátim      M        ——   ◡—   —◡—   —◡—   ◡—   (12)
d.     prātáḥ sómam utá rudráṃ huvema      prātár sómam = utá rudrám } huvema      M        ——   —◡   ◡◡   ——   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: prātár agním prātár índraṃ havāmahe prātár mitrā́váruṇā prātár ašvínā
prātár bhágam pūṣáṇam bráhmaṇas pátim prātáḥ sómam utá rudráṃ huvema
Pada-Pāṭha: prātaḥ | agnim | prataḥ | indram | havāmahe | prataḥ | mitrāvaruṇā | prātaḥ | ašvinā | prataḥ | bhagam | pūṣaṇam | brahmaṇaḥ | patim | prataḥ | somam | uta | rudram | huvema
Van Nooten & Holland (2nd ed.): prātár agním prātár índraṃ havāmahe prātár mitrā́váruṇā prātár ašvínā
prātár bhágam pūṣáṇam bráhmaṇas pátim prātáḥ sómam utá rudráṃ huvema [buggy OCR; check source]
Griffith: AGNI at dawn, and Indra we invoke at dawn, and Varuna and Mitra, and the Asvins twain.
Bhaga at dawn, Pusan, and Brahmanaspati, Soma at dawn, Rudra we will invoke at dawn.
Geldner: Am Morgen rufen wir Agni, am Morgen Indra, am Morgen Mitra und Varuna, am Morgen die beiden Asvin, am Morgen Bhaga, Pusan, Brahmanaspati. Am Morgen wollen wir Soma und Rudra rufen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search