Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | nū́ ródasī abhíṣṭute vásiṣṭhair | nū́-_+ ródasī+_ = abhíṣṭute?_ } vásiṣṭhaiḥ | MR | — —◡◡ ◡—◡— ◡—— | (11) |
b. | ṛtā́vāno váruṇo mitró agníḥ | ṛtā́vānaḥ = váruṇaḥ mitráḥ agníḥ | MR | ◡——— ◡◡— —◡ —— | (11) |
c. | yácchantu candrā́ upamáṃ no arkáṃ | yácchantu candrā́ḥ = upamám } naḥ arkám | MR | ——◡ —◡ ◡◡— ◡ —— | (11) |
d. | yūyám pāta suastíbhiḥ sádā naḥ | yūyám pāta = svastíbhiḥ } sádā naḥ | MR | —— —◡ ◡—◡— ◡— — | (11) |
Labels: | M: genre M R: repeated line |
Aufrecht: | nū́ ródasī abhíṣṭute vásiṣṭhair ṛtā́vāno váruṇo mitró agníḥ yáchantu candrā́ upamáṃ no arkáṃ yūyám pāta svastíbhiḥ sádā naḥ |
Pada-Pāṭha: | nu | rodasī iti | abhistuteity abhi-stute | vasiṣṭhaiḥ | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ | yacchantu | candrāḥ | upa-mam | naḥ | arkam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ |
Van Nooten & Holland (2nd ed.): | nū́ ródasī abhíṣṭute vásiṣṭhair ṛtā́vāno váruṇo mitró agníḥ yáchantu candrā́=upamáṃ no arkáṃ yūyám pāta s<u>astíbhiḥ sádā naḥ [buggy OCR; check source] |
Griffith: | Now have both worlds been praised by the Vasisthas, and holy Mitra, Varuna, and Agni. May they, bright Deities, make our song supremest. Preserve us evermore, ye Gods, with blessings. |
Geldner: | Nun sind von den Vasistha's beide Rodasi besungen und Varuna, Mitra, Agni, die wahrhaften. Die Glanzvollen sollen uns das beste Loblied eingeben. - Behütet ihr uns immerdar mit eurem Segen! [Google Translate] |
previous stanza | next stanza | back to results | new search