Rig-Veda 7.040.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     nū́ ródasī abhíṣṭute vásiṣṭhair      nū́-_+ ródasī+_ = abhíṣṭute?_ } vásiṣṭhaiḥ      MR        —   —◡◡   ◡—◡—   ◡——   (11)
b.     ṛtā́vāno váruṇo mitró agníḥ      ṛtā́vānaḥ = váruṇaḥ mitráḥ agníḥ      MR        ◡———   ◡◡—   —◡   ——   (11)
c.     yácchantu candrā́ upamáṃ no arkáṃ      yácchantu candrā́ḥ = upamám } naḥ arkám      MR        ——◡   —◡   ◡◡—   ◡   ——   (11)
d.     yūyám pāta suastíbhiḥ sádā naḥ      yūyám pāta = svastíbhiḥ } sádā naḥ      MR        ——   —◡   ◡—◡—   ◡—   —   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: nū́ ródasī abhíṣṭute vásiṣṭhair ṛtā́vāno váruṇo mitró agníḥ
yáchantu candrā́ upamáṃ no arkáṃ yūyám pāta svastíbhiḥ sádā naḥ
Pada-Pāṭha: nu | rodasī iti | abhistuteity abhi-stute | vasiṣṭhaiḥ | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ | yacchantu | candrāḥ | upa-mam | naḥ | arkam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ
Van Nooten & Holland (2nd ed.): nū́ ródasī abhíṣṭute vásiṣṭhair ṛtā́vāno váruṇo mitró agníḥ
yáchantu candrā́=upamáṃ no arkáṃ yūyám pāta s<u>astíbhiḥ sádā naḥ [buggy OCR; check source]
Griffith: Now have both worlds been praised by the Vasisthas, and holy Mitra, Varuna, and Agni.
May they, bright Deities, make our song supremest. Preserve us evermore, ye Gods, with blessings.
Geldner: Nun sind von den Vasistha's beide Rodasi besungen und Varuna, Mitra, Agni, die wahrhaften. Die Glanzvollen sollen uns das beste Loblied eingeben.   -   Behütet ihr uns immerdar mit eurem Segen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search