Rig-Veda 7.039.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     nū́ ródasī abhíṣṭute vásiṣṭhair      nū́-_+ ródasī+_ = abhíṣṭute?_ } vásiṣṭhaiḥ      M        —   —◡◡   ◡—◡—   ◡——   (11)
b.     ṛtā́vāno váruṇo mitró agníḥ      ṛtā́vānaḥ = váruṇaḥ mitráḥ agníḥ      M        ◡———   ◡◡—   —◡   ——   (11)
c.     yácchantu candrā́ upamáṃ no arkáṃ      yácchantu candrā́ḥ = upamám } naḥ arkám      M        ——◡   —◡   ◡◡—   ◡   ——   (11)
d.     yūyám pāta suastíbhiḥ sádā naḥ      yūyám pāta = svastíbhiḥ } sádā naḥ      MR        ——   —◡   ◡—◡—   ◡—   —   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: nū́ ródasī abhíṣṭute vásiṣṭhair ṛtā́vāno váruṇo mitró agníḥ
yáchantu candrā́ upamáṃ no arkáṃ yūyám pāta svastíbhiḥ sádā naḥ
Pada-Pāṭha: nu | rodasī iti | abhistuteity abhi-stute | vasiṣṭhaiḥ | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ | yacchantu | candrāḥ | upa-mam | naḥ | arkam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ
Van Nooten & Holland (2nd ed.): nū́ ródasī abhíṣṭute vásiṣṭhair ṛtā́vāno váruṇo mitró agníḥ
yáchantu candrā́=upamáṃ no arkáṃ yūyám pāta s<u>astíbhiḥ sádā naḥ [buggy OCR; check source]
Griffith: Now have both worlds been praised by the Vasisthas; and holy Mitra, Varuna, and Agni.
May they, bright Deities, make our song supremest. Preserve us evermore, ye Gods, with blessings.
Geldner: Nun sind von den Vasistha's beide Rodasi besungen und Varuna, Mitra, Agni, die wahrhaften. Die Glanzvollen sollen uns das beste Loblied eingeben.   -   Behütet ihr uns immerdar mit eurem Segen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search