Rig-Veda 7.036.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     imā́ṃ vām mitrāvaruṇā suvṛktím      imā́m vām mitrā =varuṇā } suvṛktím      M        ◡—   —   ——◡◡—   ◡——   (11)
b.     íṣaṃ ná kṛṇve asurā návīyaḥ      íṣam ná+_ kṛṇve?_ = asurā } návīyaḥ      M        ◡—   ◡   —◡   ◡◡—   ◡——   (11)
c.     inó vām anyáḥ padavī́r ádabdho      ináḥ vām anyáḥ = padavī́ḥ } ádabdhaḥ      M        ◡—   —   ——   ◡◡—   ◡——   (11)
d.     jánaṃ ca mitró yatati bruvāṇáḥ      jánam ca mitráḥ = yatati } bruvāṇáḥ      M        ◡—   ◡   ——   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: imā́ṃ vām mitrāvaruṇā suvṛktím íṣaṃ ná kṛṇve asurā návīyaḥ
inó vām anyáḥ padavī́r ádabdho jánaṃ ca mitró yatati bruvāṇáḥ
Pada-Pāṭha: imām | vām | mitrāvaruṇā | su-vṛktim | iṣam | na | kṛṇve | asurā | navīyaḥ | inaḥ | vām | anyaḥ | padavīḥ | adabdhaḥ | janam | ca | mitraḥ | yatati | bruvāṇaḥ
Van Nooten & Holland (2nd ed.): imā́ṃ vām mitrāvaruṇā suvṛktím íṣaṃ ná kṛṇve asurā návīyaḥ
inó vām anyáḥ padavī́r ádabdho jánaṃ ca mitró yatati bruvāṇáḥ [buggy OCR; check source]
Griffith: O Asuras, O Varuna and Mitra, this hymn to you, like food, anew I offer.
One of you is a strong unerring Leader, and Mitra, speaking, stirreth men to labour.
Geldner: Dieses neueste Loblied bereite ich euch, Mitra und Varuna, ihr Asura' s, wie ein Labsal. Der eine von euch ist ein gewaltiger, untrüglicher Spürer, und der Mitra heisst, eint das Menschenvolk. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search