Rig-Veda 7.035.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     šáṃ naḥ sómo bhavatu bráhma šáṃ naḥ      šám naḥ sómaḥ = bhavatu bráhma šám naḥ      D        —   —   ——   ◡◡—   —◡   —   —   (11)
b.     šáṃ no grā́vāṇaḥ šám u santu yajñā́ḥ      šám naḥ grā́vāṇaḥ = šám u+_ santu yajñā́ḥ      D        —   —   ———   ◡   ◡   —◡   ——   (11)
c.     šáṃ naḥ svárūṇām mitáyo bhavantu      šám naḥ svárūṇām = mitáyaḥ } bhavantu      D        —   —   ◡——   ◡◡—   ◡—◡   (11)
d.     šáṃ naḥ prasúvaḥ šám u astu védiḥ      šám naḥ prasvàḥ = šám u+_ astu védiḥ      D        —   —   ◡◡—   ◡   ◡   —◡   ——   (11)

Labels:D: genre D  
Aufrecht: šáṃ naḥ sómo bhavatu bráhma šáṃ naḥ šáṃ no grā́vāṇaḥ šám u santu yajñā́ḥ
šáṃ naḥ svárūṇām mitáyo bhavantu šáṃ naḥ prasva |ḥ šám v astu védiḥ
Pada-Pāṭha: šam | naḥ | somaḥ | bhavatu | brahma | šam | naḥ | šam | naḥ | grāvāṇaḥ | šam | oṃ iti | santu | yajñāḥ | šam | naḥ | svarāūṇām | mitayaḥ | bhavantu | šam | naḥ | pra-svaḥ | šam | oṃ iti | astu | vediḥ
Van Nooten & Holland (2nd ed.): šáṃ naḥ sómo bhavatu bráhma šáṃ naḥ šáṃ no grā́vāṇaḥ šám u santu yajñā́ḥ
šáṃ naḥ svárūṇām mitáyo bhavantu šáṃ naḥ pras<ú>vaḥ šám <u> astu védiḥ [buggy OCR; check source]
Griffith: Blest unto us be Soma, and devotions, blest be the Sacrifice, the Stones for pressing.
Blest be the fixing of the sacred Pillars, blest be the tender Grass and blest the Altar.
Geldner: Zum Glück soll uns Soma sein, zum Glück uns das Segenswort, zum Glück sollen uns die Presssteine und zum Glück die Opfer sein. Zum Glück soll uns das Aufrichten der Pfosten sein, zum Glück sollen uns die Gräser und die Vedi sein. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search