Rig-Veda 7.033.13

SaṃhitāSāša-PāṭhaLabels    Parse
a.     satré ha jātā́v iṣitā́ námobhiḥ      satré?_ ha jātáu = iṣitā́ } námobhiḥ      P        ——   ◡   ——   ◡◡—   ◡——   (11)
b.     kumbhé rétaḥ siṣicatuḥ samānám      kumbhé?_ rétaḥ = siṣicatuḥ } samānám      P        ——   ——   ◡◡◡—   ◡——   (11)
c.     táto ha mā́na úd iyāya mádhyāt      tátaḥ ha mā́naḥ = út iyāya mádhyāt      P        ◡—   ◡   —◡   ◡   ◡—◡   ——   (11)
d.     táto jātám ṛ́ṣim āhur vásiṣṭham      tátaḥ jātám = ṛ́ṣim āhuḥ } vásiṣṭham      P        ◡—   —◡   ◡◡   ——   ◡——   (11)

Labels:P: popular  
Aufrecht: satré ha jātā́v iṣitā́ námobhiḥ kumbhé rétaḥ siṣicatuḥ samānám
táto ha mā́na úd iyāya mádhyāt táto jātám ṛ́ṣim āhur vásiṣṭham
Pada-Pāṭha: satre | ha | jātau | iṣitā | namaḥ-bhiḥ | kumbhe | retaḥ | sisicatuḥ | samānam | tataḥ | ha | mānaḥ | ut | iyāya | madyāt | tataḥ | jātam | ṛṣim | āhuḥ | vasiṣṭham
Van Nooten & Holland (2nd ed.): satṛ́ ha jātā́v iṣitā́ námobhiḥ kumbhé ṛ́taḥ siṣicatuḥ samānám
táto ha mā́=na úd iyāya mádhyāt táto jātám ṛṣim āhur vásiṣṭham [buggy OCR; check source]
Griffith: Born at the sacrifice, urged by adorations, both with a common flow bedewed the pitcher.
Then from the midst thereof there rose up Mana, and thence they say was born the sage Vasistha.
Geldner: Bei einem langen Somaopfer durch die Huldigungen erregt geworden, vergossen beide Samen in einen Krug. Daraus ging Mana hervor; daraus wurde, wie man sagt, der Rishi Vasistha geboren. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search