Rig-Veda 7.022.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     bódhā sú me maghavan vā́cam émā́ṃ      bódhā+ sú me-_ = maghavan vā́cam ā́ imā́m      M        ——   ◡   —   ◡◡—   —◡   ——   (11)
b.     yā́ṃ te vásiṣṭho árcati prášastim      yā́m te-_ vásiṣṭhaḥ = árcati } prášastim      M        —   —   ◡—◡   —◡—   ◡——   (11)
c.     imā́ bráhma sadhamā́de juṣasva      imā́ bráhma = sadhamā́de-_ } juṣasva      M        ◡—   —◡   ◡◡——   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: bódhā sú me maghavan vā́cam émā́ṃ yā́ṃ te vásiṣṭho árcati prášastim
imā́ bráhma sadhamā́de juṣasva
Pada-Pāṭha: bodha | su | me | magha-van | vācam | ā | imām | yām | te | vasiṣṭhaḥ | arcati | pra-šastim | imā | brahma | sadha-māde | juṣasva
Van Nooten & Holland (2nd ed.): bódhā sú me maghavan vā́cam émā́ṃ yā́ṃ te vásiṣṭho árcati prášastim
imā́ bráhma sadhamā́de juṣasva [buggy OCR; check source]
Griffith: Mark closely, Maghavan, the words I utter, this eulogy recited by Vasistha:
Accept the prayers I offer at thy banquet.
Geldner: [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search