Rig-Veda 7.006.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yásya šármann úpa víšve jánāsa      yásya šárman = úpa víšve?_ } jánāsaḥ      M        —◡   ——   ◡◡   ——   ◡—◡   (11)
b.     évais tasthúḥ sumatím bhíkṣamāṇāḥ      évaiḥ tasthúḥ = sumatím bhíkṣamāṇāḥ      M        ——   ——   ◡◡—   —◡——   (11)
c.     vaišvānaró váram ā́ ródasīyor      vaišvānaráḥ = váram ā́ ródasyoḥ      M        ——◡—   ◡◡   —   —◡——   (11)
d.     ā́gníḥ sasāda pitarór upástham      ā́ agníḥ sasāda = pitróḥ } upástham      M        ——   ◡—◡   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: yásya šármann úpa víšve jánāsa évais tasthúḥ sumatím bhíkṣamāṇāḥ
vaišvānaró váram ā́ ródasyor ā́gníḥ sasāda pitrór upástham
Pada-Pāṭha: yasya | šarman | upa | višve | janāsaḥ | evaiḥ | tasthuḥ | su-matim | bhikṣamāṇāḥ | vaišvānaraḥ | varam | ā | rodasyoḥ | ā | agniḥ | sasāda | pitroḥ | upa-stham
Van Nooten & Holland (2nd ed.): yásya šármann úpa víšve jánāsa évais tasthúḥ sumatím bhíkṣamāṇāḥ
vaišvānaró váram ā́=ródas<ī>yor ā́=gníḥ sasāda pit<a>rór upástham [buggy OCR; check source]
Griffith: In whose protection all men rest by nature, desiring to enjoy his gracious favour-
Agni Vaisvanara in his Parents, bosom hath found the choicest seat in earth and heaven.
Geldner: Unter dessen Schutz sich alle Leute aus freien Stücken gestellt haben, um seine Gunst bittend, Vaisvanara hat sich nach eigener Wahl im Schosse der beiden Welthälften, seiner Eltern, niedergelassen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search