Rig-Veda 7.005.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     táṃ no agne maghávadbhyaḥ purukṣúṃ      tám naḥ agne-_ = maghávadbhyaḥ } purukṣúm      M        —   ◡   ——   ◡◡——   ◡——   (11)
b.     rayíṃ ní vā́jaṃ šrútiyaṃ yuvasva      rayím ní vā́jam = šrútyam } yuvasva      M        ◡—   ◡   ——   ◡◡—   ◡—◡   (11)
c.     váišvānara máhi naḥ šárma yaccha      váišvānara = máhi naḥ šárma yaccha      M        ——◡◡   ◡◡   —   —◡   —◡   (11)
d.     rudrébhir agne vásubhiḥ sajóṣāḥ      rudrébhiḥ agne-_ = vásubhiḥ } sajóṣāḥ      M        ——◡   ——   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: táṃ no agne maghávadbhyaḥ purukṣúṃ rayíṃ ní vā́jaṃ šrútyaṃ yuvasva
váišvānara máhi naḥ šárma yacha rudrébhir agne vásubhiḥ sajóṣāḥ
Pada-Pāṭha: tam | naḥ | agne | maghavat-bhyaḥ | puru-kṣum | rayim | ni | vājam | šrutyam | yuvasva | vaišvānara | mahi | naḥ | šarma | yaccha | rudrebhiḥ | agne | vasu-bhiḥ | sa-joṣāḥ
Van Nooten & Holland (2nd ed.): táṃ no agne maghávadbhyaḥ purukṣúṃ rayíṃ ní vā́=jaṃ šṛ́t<i>yaṃ yuvasva
váišvānara máhi naḥ šárma yacha rudṛ́bhir agne vásubhiḥ sajóṣāḥ [buggy OCR; check source]
Griffith: Agni, bestow upon our chiefs and nobles that famous power, that wealth which feedeth many.
Accordant with the Vasus and the Rudras, Agni, Vaisvanara, give us sure protection.
Geldner: Diesen Besitz von vielem Vieh verleihe, o Agni, unseren Lohnherren und rühmlichen Siegergewinn. Vaisvanara, gewähre uns grossen Schutz im Verein mit den Rudra' s, den Vasu' s, o Agni! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search