Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | tigmā́yudhau tigmáhetī sušévau | tigmā́yudhau = tigmáhetī+_ } sušévau | P | ——◡— —◡—— ◡—— | (11) |
b. | sómārudrāv ihá sú mṝḷataṃ naḥ | sómārudrau = ihá sú mṛḷatam naḥ | P | ———— ◡◡ ◡ —◡— — | (11) |
c. | prá no muñcataṃ váruṇasya pā́šād | prá naḥ muñcatam = váruṇasya pā́šāt | P | ◡ — —◡— ◡◡—◡ —— | (11) |
d. | gopāyátaṃ naḥ sumanasyámānā | gopāyátam naḥ = sumanasyámānā | P | ——◡— — ◡◡—◡—— | (11) |
Labels: | P: popular |
Aufrecht: | tigmā́yudhau tigmáhetī sušévau sómārudrāv ihá sú mṛḷataṃ naḥ prá no muñcataṃ váruṇasya pā́šād gopāyátaṃ naḥ sumanasyámānā |
Pada-Pāṭha: | tigma-āyudhau | tigmahetī ititigma-hetī | su-ševau | somārudrā | iha | su | mṛḷatam | naḥ | pra | naḥ | muñcatam | varuṇasya | pāšāt | gopāyatam | naḥ | su-manasyamānā |
Van Nooten & Holland (2nd ed.): | tigmā́=yudhau tigmáhetī sušévau sómārudrāv ihá sú m<ṝ>ḷataṃ naḥ prá no muñcataṃ váruṇasya pā́šād gopāyátaṃ naḥ sumanasyámānā [buggy OCR; check source] |
Griffith: | Armed with keen shafts and weapons, kind and loving, be gracious unto us, Soma and Rudra. Release us from the noose of Varuna; keep us from sorrow, in your tender loving-kindness. |
Geldner: | Scharfe Waffen, scharfe Geschosse führend mögen Soma und Rudra, die freundlichen, uns hier fein gnädig sein. Machet uns los von der Fessel des Varuna, behütet uns wohlgesinnt! [Google Translate] |
previous stanza | next stanza | back to results | new search