Rig-Veda 6.074.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tigmā́yudhau tigmáhetī sušévau      tigmā́yudhau = tigmáhetī+_ } sušévau      P        ——◡—   —◡——   ◡——   (11)
b.     sómārudrāv ihá sú mṝḷataṃ naḥ      sómārudrau = ihá sú mṛḷatam naḥ      P        ————   ◡◡   ◡   —◡—   —   (11)
c.     prá no muñcataṃ váruṇasya pā́šād      prá naḥ muñcatam = váruṇasya pā́šāt      P        ◡   —   —◡—   ◡◡—◡   ——   (11)
d.     gopāyátaṃ naḥ sumanasyámānā      gopāyátam naḥ = sumanasyámānā      P        ——◡—   —   ◡◡—◡——   (11)

Labels:P: popular  
Aufrecht: tigmā́yudhau tigmáhetī sušévau sómārudrāv ihá sú mṛḷataṃ naḥ
prá no muñcataṃ váruṇasya pā́šād gopāyátaṃ naḥ sumanasyámānā
Pada-Pāṭha: tigma-āyudhau | tigmahetī ititigma-hetī | su-ševau | somārudrā | iha | su | mṛḷatam | naḥ | pra | naḥ | muñcatam | varuṇasya | pāšāt | gopāyatam | naḥ | su-manasyamānā
Van Nooten & Holland (2nd ed.): tigmā́=yudhau tigmáhetī sušévau sómārudrāv ihá sú m<ṝ>ḷataṃ naḥ
prá no muñcataṃ váruṇasya pā́šād gopāyátaṃ naḥ sumanasyámānā [buggy OCR; check source]
Griffith: Armed with keen shafts and weapons, kind and loving, be gracious unto us, Soma and Rudra.
Release us from the noose of Varuna; keep us from sorrow, in your tender loving-kindness.
Geldner: Scharfe Waffen, scharfe Geschosse führend mögen Soma und Rudra, die freundlichen, uns hier fein gnädig sein. Machet uns los von der Fessel des Varuna, behütet uns wohlgesinnt! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search