Rig-Veda 6.047.28

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índrasya vájro marútām ánīkam      índrasya vájraḥ = marútām } ánīkam      P        ——◡   ——   ◡◡—   ◡——   (11)
b.     mitrásya gárbho váruṇasya nā́bhiḥ      mitrásya gárbhaḥ = váruṇasya nā́bhiḥ      P        ——◡   ——   ◡◡—◡   ——   (11)
c.     sá imā́ṃ no havyádātiṃ juṣāṇó      sá imā́m naḥ = havyádātim } juṣāṇáḥ      P        ◡   ◡—   —   —◡——   ◡——   (11)
d.     déva ratha práti havyā́ gṛbhāya      déva ratha = práti havyā́ } gṛbhāya      P        —◡   ◡—   ◡◡   ——   ◡—◡   (11)

Labels:P: popular  
Aufrecht: índrasya vájro marútām ánīkam mitrásya gárbho váruṇasya nā́bhiḥ
sémā́ṃ no havyádātiṃ juṣāṇó déva ratha práti havyā́ gṛbhāya
Pada-Pāṭha: indrasya | vajraḥ | marutām | anīkam | mitrasya | garbhaḥ | varuṇasya | nābhiḥ | saḥ | imām | naḥ | havyad-ātim | juṣāṇaḥ | deva | ratha | prati | havyā | gṛbhāya
Van Nooten & Holland (2nd ed.): índrasya vájro maṛ́tām ánīkam mitrásya gárbho váruṇasya nā́bhiḥ
s<á> <i>mā́=ṃ no havyádātiṃ juṣāṇó déva ratha práti havyā́=gṛbhāya [buggy OCR; check source]
Griffith: As such, accepting gifts which here we offer, receive, O Godlike Chariot, these oblations.
Send forth thy voice aloud through earth and heaven, and let the world in all its breadth regard thee;
Geldner: Des Indra Donnerkeil, die Heeresspitze der Marut, das Kind des Mitra, des Varuna Nabel bist du. Lass dir diesen Opferanteil von uns gefallen; nimm, du göttlicher Wagen, die Opfergaben an! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search