Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | índrasya vájro marútām ánīkam | índrasya vájraḥ = marútām } ánīkam | P | ——◡ —— ◡◡— ◡—— | (11) |
b. | mitrásya gárbho váruṇasya nā́bhiḥ | mitrásya gárbhaḥ = váruṇasya nā́bhiḥ | P | ——◡ —— ◡◡—◡ —— | (11) |
c. | sá imā́ṃ no havyádātiṃ juṣāṇó | sá imā́m naḥ = havyádātim } juṣāṇáḥ | P | ◡ ◡— — —◡—— ◡—— | (11) |
d. | déva ratha práti havyā́ gṛbhāya | déva ratha = práti havyā́ } gṛbhāya | P | —◡ ◡— ◡◡ —— ◡—◡ | (11) |
Labels: | P: popular |
Aufrecht: | índrasya vájro marútām ánīkam mitrásya gárbho váruṇasya nā́bhiḥ sémā́ṃ no havyádātiṃ juṣāṇó déva ratha práti havyā́ gṛbhāya |
Pada-Pāṭha: | indrasya | vajraḥ | marutām | anīkam | mitrasya | garbhaḥ | varuṇasya | nābhiḥ | saḥ | imām | naḥ | havyad-ātim | juṣāṇaḥ | deva | ratha | prati | havyā | gṛbhāya |
Van Nooten & Holland (2nd ed.): | índrasya vájro maṛ́tām ánīkam mitrásya gárbho váruṇasya nā́bhiḥ s<á> <i>mā́=ṃ no havyádātiṃ juṣāṇó déva ratha práti havyā́=gṛbhāya [buggy OCR; check source] |
Griffith: | As such, accepting gifts which here we offer, receive, O Godlike Chariot, these oblations. Send forth thy voice aloud through earth and heaven, and let the world in all its breadth regard thee; |
Geldner: | Des Indra Donnerkeil, die Heeresspitze der Marut, das Kind des Mitra, des Varuna Nabel bist du. Lass dir diesen Opferanteil von uns gefallen; nimm, du göttlicher Wagen, die Opfergaben an! [Google Translate] |
previous stanza | next stanza | back to results | new search