Rig-Veda 6.027.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     dvayā́m̆ agne rathíno viṃšatíṃ gā́      dvayā́n agne-_ = rathínaḥ viṃšatím gā́ḥ      M        ◡—   ——   ◡◡—   —◡—   —   (11)
b.     vadhū́mato maghávā máhya samrā́ṭ      vadhū́mataḥ = maghávā máhyam samrā́ṭ      M        ◡—◡—   ◡◡—   —◡   ——   (11)
c.     abhyāvartī́ cāyamānó dadāti      abhyāvartī́?_ = cāyamānáḥ } dadāti      M        ————   —◡——   ◡—◡   (11)
d.     dūṇā́šeyáṃ dákṣiṇā pārthavā́nām      dūṇā́šā iyám = dákṣiṇā pārthavā́nām      M        ————   —◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: dvayā́m̆ agne rathíno viṃšatíṃ gā́ vadhū́mato maghávā máhyaṃ samrā́ṭ
abhyāvartī́ cāyamānó dadāti dūṇā́šeyáṃ dákṣiṇā pārthavā́nām
Pada-Pāṭha: dvayān | agne | rathinaḥ | viṃšatim | gāḥ | vadhū-mataḥ | magha-vā | mahyam | sam-rāṭ | abhi-āvartī | cāyamānaḥ | dadāti | duḥ-nāšā | iyam | dakṣiṇā | pārthavānām
Van Nooten & Holland (2nd ed.): dvayā́=m̆ agne rathíno viṃšatíṃ gā́=vadhū́=mato maghávā máhya@ samrā́=ṭ
abhyāvartī́ cāyamānó dadāti dūṇā́šeyáṃ dákṣiṇā pārthavā́nām [buggy OCR; check source]
Griffith: Two wagon-teams, with damsels, twenty oxen, O Agni, Abhydvartin Cayamdna,
The liberal Sovran, giveth me. This guerdon of Prthu's seed is hard to win from others.
Geldner: Agni! Paarweise Rosse mit Wagen, zwanzig Stiere samt Frauen schenkt mir der freigebige Allkönig Abhyavartin, der Sohn des Cayamana. Kaum zu erreichen ist diese Schenkung der Parthava' s. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search